संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - अष्टमभावस्थराशिफलम्

मानसागरी - अध्याय ३ - अष्टमभावस्थराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषेऽष्टमस्थे च भवेन्नराणां भवेद्विदेशे तु रुजा स्थितानाम् ।

कथानुस्मृत्याथ विमूर्च्छितानां महाधनीनामतिदुःखितानाम् ॥१॥

वृषेऽष्टमस्थे च भवेन्नराणां मृत्युर्गृहे श्लेष्मकृताद्विकारात ।

महाशनाद्वाथ चतुष्पदाद्वा रात्रौ तथा दुष्टजनादिसंगात् ॥२॥

तृतीयराशौ च भवेन्नराणां मृत्युस्थितं मृत्युरनिष्टसङ्गत् ।

लाभोद्भवो वा रससंभवो वा गुदप्रकोपादथवा प्रमेहात् ॥३॥

कर्केऽष्टमस्थे च जलोपसर्गात्कीटात्तथा चैव विभीषणाद्वा ।

भवेद्विनाशः परहस्ततो वा विदेशसंस्थस्य नरस्य चैव ॥४॥

सिंहेऽष्टमस्थे च सरीसृपाच्च भवेद्विनाशस्तनुजस्य सम्यक् ।

व्यालोद्भवो वापि वनाश्रितस्य चोरोद्भवो वाऽथ चतुष्पदाच्च ॥५॥

कन्या यदा चाष्टमगा विलासात्सदा स्वचित्तान्मनुजस्य विन्द्यात् ।

स्त्रीणां हि हिंस्त्राद्विषमाशनात्स्यात् स्त्रीणां कृते वा स्वगृहाश्रितस्य ॥६॥

तुलाधरे चाष्टमगे च मृत्युर्भवेन्नराणां द्विपदोत्थ एव ।

निशागमे संस्थकृतोपवासाद्विष्टिं च कोपोऽप्यथवा प्रतापात् ॥७॥

स्थानेऽष्टमस्याष्टमराशिसङ्गे नृणां विनाशो रुधिरोद्भवेन ।

रोगेण वा कीटसमुद्भवैश्च स्वस्थानसंस्थस्य विषोद्भवो वा ॥८॥

चापेऽष्टमस्थे प्रभवेन्नराणां मृत्युः स्वसंस्थे शरताडनेन ।

गुह्योद्भवेनापि गदोद्भवेन चतुष्पदोत्थस्य जलोद्भवेन ॥९॥

मृगेऽष्टमस्थे च नरस्य यस्य विद्यान्वितो मानगुणैरुपेतः ।

कामी च शूरोऽथ विशालवक्षाः शास्त्रार्थवित्सर्वकलासु दक्षः ॥१०॥

घटेऽष्टमस्थे विभवेद्विनाशो वैश्वानरात्सद्मगतात्तु जन्तोः ।

नानाव्रणैर्वायुभवैर्विकारैः श्रमात्तथा गेहविहीनमृत्युः ॥११॥

मीनेऽष्टमस्थे प्रभवेच्च मृत्युर्नृणामतीसारकृतश्च कष्टात् ।

पित्तज्वराद्वा सलिलाश्रयाद्वा रक्तप्रकोपादथवा च शस्त्रात् ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP