संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - सुहदभावस्थराशिफलम्

मानसागरी - अध्याय ३ - सुहदभावस्थराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषे सुखस्थे लभते सुखं च चतुष्पदेभ्योऽथ विलासिनीभ्याम् ।

भोगैर्विचित्रैः प्रचुरान्नपानैः पराक्रमोपार्जितमर्दनैश्च ॥१॥

वृषे सुखस्थे लभते सुखानि नरोऽतिमान्यैर्विविधैश्च मान्यैः ।

शौर्येण भूपालनिषेवणेन प्रियोपचारैर्नियमैर्व्रतैश्च ॥२॥

तृतीयराशौ सुखगे सुखानि लभेन्मनुष्यः प्रमदाकृतानि ।

जलावगाहैर्वनसेवया च प्रभूतपुष्पाम्बरसेवनेन ॥३॥

कुलीरराशौ च यदा सुखस्थे नरं सुरुपं सुभगं सुशीलम् ।

स्त्रीसंमतं सर्वगुणैः समेतं विद्याविनीतं जनवल्लभं च ॥४॥

सिंहे सुखस्थे न सुखं मनुष्यः प्राप्नोति जातु प्रचुरप्रकोपात् ।

कन्याप्रसूतिं च दरिद्रसङ्गान्नरो भवेच्छीलविवर्जितश्च ॥५॥

कुमित्रसङ्गो धनसंश्रयाच्च कन्यागृहे बन्धुगृहे मनुष्यः ।

पैशुन्यसंघाल्लभतेऽसुखानि चौर्येण शुद्धेन विमोहनेन ॥६॥

तुले सुखस्थे च नरस्य करोति सौम्यं शुभकर्मदक्षम् ।

विद्याविनीतं सततं सुखाढ्यं प्रसन्नचित्तं विभवैः समेतम् ॥७॥

अलौ चतुर्थे च यदा समेतं नरं सुतीक्ष्णं परभीतचित्तम् ।

प्रभूतसेवं गतवीर्यदर्प वरैः सुदक्षं मतिभृद्विहीनम् ॥८॥

चापे सुखस्थे लभते मनुष्यः सुखं सदा सङ्गरसेवनेन ।

तत्कीर्तनेनैव हयैर्विचित्रैः सेवासुखं स्वेन निबन्धनेन ॥९॥

मृगे सुखस्थे सुखभाङमेन मित्रोपचारैः सुरतप्रधानैः ॥१०॥

घटे सुखस्थे प्रमदाभिधानात्प्राप्नोति सौख्यं विविधं मनुष्यः ।

मिष्टान्नपानैः फलशाकपत्रैर्विदग्धवाक्यैश्चोत्साहकारैः ॥११॥

मीने सुखस्थे तु सुखं मनुष्यः प्राप्नोति सौख्यं जलसंश्रयेण ।

शनैश्चरो देवसमुद्भवैश्च स्थाने सुवस्त्रैः सुधनैर्विचित्रैः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP