संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - धनभावस्थितराशिफलम्

मानसागरी - अध्याय ३ - धनभावस्थितराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषे धनस्थे कुरुते मनुष्यो धनं सपुण्यैर्विविधैः प्रभूतैः ।

सुनीतियुक्तं तनयं प्रसूते चतुष्पदाढ्यं बहुपण्डितज्ञम् ॥१॥

वृषे धनस्थे लभते मनुष्यः कृषिप्रसादे च धनं सदैव ।

अनाभिघातं च चतुष्पदाख्यं तथा हिरण्यं मणिमुक्तकोऽर्थम् ॥

तृतीयलग्ने धनगे मनुष्यो धनं भवेत्स्त्रीजनतश्च नित्यम् ।

रुप्यं तथा काञ्चनजं प्रभूतं हयाधिकं साधुभिरेव सख्यम् ॥३॥

चतुर्थराशिर्धनगो मनुष्यो धनं लभेद्रृक्षजमेव नित्यम् ।

जलाद्भयं यद्वनमिष्टभोज्यं नयार्जितं प्रीतिकरं सुतानाम् ॥४॥

सिंहे धनस्थे लभते मनुष्यो धनं तपोऽरण्यजनात्तु मानम् ।

सर्वोपकारं प्रवणं प्रभूतं स्वविक्रमोपार्जितमेव नित्यम् ॥५॥

कन्योदये वित्तगते मनुष्यो धनं लभेद्भूमिपतेः सकाशात् ।

हिरण्यमुक्तामणिरौप्यजालं गजाश्वनानाविधवित्तजं च ॥६॥

तुले धनस्थे बहुपुण्यजातं धनं मनुष्यो लभते प्रभूतम् ।

पाषाणजं मृन्मयमार्तिजातं सस्योद्भवं कर्मजमेव नित्यम् ॥७॥

धने त्वलिर्लग्नभवेच्च यस्य स्वधर्मशीलं प्रकरोति नित्यम् ।

विलासिनीकामपरं सदैव विचित्रवाक्यं द्विजदेवभक्तम् ॥८॥

धनुर्धरे वित्तगते मनुष्यो धनं लबेत्स्थैर्यविधानजातम् ।

चतुष्पदाढ्यं विविधं यशस्वी रसोद्भवं धर्मविधानलुब्धम् ॥९॥

मृगे धनस्थे लभते मनुष्यो धनं प्रपञ्चैर्विविधैरुपायैः ।

सेवासमुत्थं च सदा नृपाणां कृषिक्रियाभिश्च विदेशसङ्गात् ॥१०॥

घटे धनस्थे लभते मनुष्यो धनं प्रभूतं फलपुष्पजातम् ।

जनोद्भवं साधुजनस्थभोज्यं महाजनोत्थं च परोपकारी ॥११॥

मत्स्ये धनस्थे लभते मनुष्यो धनं प्रभूतैर्नियमोपवासैः ।

विद्याप्रभावान्निधिसङ्गमाच्च मातापितृभ्यां समुपार्जितं च ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP