संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभवनस्थव्ययेशफलम्

मानसागरी - अध्याय ३ - द्वादशभवनस्थव्ययेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


व्ययपे लग्नगते विदेशगः सुवचनः सुरुपश्च ।

अपसङ्गवाददोषी भवति कुमारोऽथवा षण्ढः ॥१॥

द्वादशपे वित्तगते कृपणः कटुवाग्विनष्टलाभलयः ।

सौम्ये तु निर्धनं गच्छति नृपतस्करवह्नितोऽतिभयम् ॥२॥

सहजगते द्वादशपे क्रूरे गतबान्धवः शुभे च धनी ।

तनुसोदरः सुकृपणो बन्धुपु दूरे सदा भवति ॥३॥

तुर्यगते व्ययनाथे कृपणो रोगभीतः सुकर्मा च ।

मृतिमाप्नोति सुततः सततं मनुजो महादुःखी ॥४॥

द्वादशपतो सुतस्थे क्रूरे सुतविवर्जितः शुभे ससुतः ।

जनककमलाविलासी समर्थताविरहितः पुरुषः ॥५॥

षष्ठगते व्ययनाथे क्रूरे कृपणोऽक्षिदूषणः पुरुषः ।

लभते मृतिं नितान्तं भृगुतनये नेत्रहीनः स्यात् ॥६॥

द्वादशपे सप्तमगे दुष्टो दुश्चरितभृत्पटुवचनः ।

क्रूरे स्वस्त्रतिः स्यात्सौम्ये क्षयमेति गणिकातः ॥७॥

व्ययनाथे निधनगतेऽष्टकपाली कार्यसाधनरहितः ।

द्रोहमतिः सौम्यगते धनसंग्रहपरो भवति ॥८॥

व्ययनाथे सुकृतगते तीर्थालोक्यटनोऽचलवृत्तिः ।

क्रूरे खगे च पापी निरर्थकं याति तद्द्रव्यम् ॥९॥

व्ययपे गगनगृहस्थे पररमणीपराङमुखः पवित्राङ्गः ।

सुतधनसंग्रहनिरतो दुर्वचनपरा भवति माता ॥१०॥

द्वादशपे लाभस्थे द्रविणपतिर्दीर्घजीवितो भवति ।

स्थानप्रवरो दाता विख्यातः सत्यवचनपरः ॥११॥

विभूतिमान् ग्रामनिवासचित्तः कार्पण्यबुद्धिः पशुसंग्रही च ।

चेज्जीवति ग्रामयुतः सदा स्याव्द्ययादिनाथे व्ययर्गहलीने ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP