मानसागरी - अध्याय २ - चतुर्ग्रहयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चन्द्रचान्द्रिकुजार्काणां योगे लिपिकरो नरः । तस्करो मुखरो वाग्ग्मी मायावी कुशलो भवेत् ॥१॥

भौमभास्करचन्द्रेज्यसंयोगे निपुणो धनी । तेजस्वी गतशोकश्च नीतिज्ञश्च भवेन्नरः ॥२॥

सूर्येन्दुभौमशुक्राणां योगे विद्यार्थसंग्रही । सुखी पुत्री कलत्री च वाग्वृत्तिर्मनुजो भवेत् ॥३॥

अर्कार्किशशिभौमानां योगे मूर्खश्च निर्धनः । हस्वो विषमदेहश्च भिक्षावृत्तिर्भवेन्नरः ॥४॥

सोमसौम्यार्कजीवानां योगे शिल्पकरो धनी । सौवर्णिकाप्लुताक्षश्च रोगहीनश्च जायते ॥५॥

चन्द्रार्कबुधशुक्राणां संयोगे सुभगो नरः । हस्वश्च राजमान्यश्च वाग्ग्मी च विकलो भवेत् ॥६॥

अर्कार्किचान्द्रिचन्द्राणां योगे भिक्षाशनो नरः । वियुक्तः पितृमातृभ्यां विकलाक्षश्च निर्धनः ॥७॥

सूर्यचन्द्रेज्यशुक्राणां सम्बन्धे राजपूजितः । जलारण्यमृगस्वामी नरः स्यान्निपुणः सुखी ॥८॥

सूर्यचन्द्रार्किजीवानां मान्यश्च वनिताप्रियः । बहुवित्तसुतः क्षीणः समाक्षश्च प्रजायते ॥९॥

सितार्कजरवीन्दूनां योगे चात्यन्तदुर्बलः । वनितासदृशाचारो भीरुरग्रेसरो नरः ॥१०॥

बुधार्ककुजजीवानां योगे सूत्रकरो नरः । परदररतः शूरो दुःखी चक्रधरो भवेत् ॥११॥

रविशुक्रकुजेन्दूनामन्वये पारदारिकः । निर्लज्जो दुर्जनश्चौरो विषमाङ्गो नरो भवेत् ॥१२॥

अर्कार्किबुधभौमानां योगे योद्धा कविर्जनः । मंत्री च भूपतिस्तीक्ष्णो नीचाचारोऽपि जायते ॥१३॥

भौमार्कबुधशुक्राणां योगे पूज्यो धनी मतः । सुभगो नृपमान्यश्च नरो भवति नीतिमान् ॥१४॥

भान्वार्किभौमजीवानामैक्ये च गणनायकः । सोन्मादो नृपमन्यश्च सिद्धार्थो जायते नरः ॥१५॥

मन्दमार्तण्डशुक्रारैः संयुक्तैर्जायते नरः । लोकद्विष्टः समाख्यातो नीचाचारो जडाकृतिः ॥१६॥

जीवशुक्रबुधार्काणां योगे बहुमतिर्नरः । धनी सुखी च सिद्धार्थः सुत्दृष्टश्च प्रजायते ॥१७॥

अर्कार्किबुधदेवेज्यैरेकराशिस्थितैर्नरः । भ्रातृमान् कलही मानी क्लीबाचारी निरुद्यमः ॥१८॥

शुक्रसौरिबुधार्काणां योगे मित्रयुतः शुचिः । मुखरः सुभगः प्राज्ञो जायते च सुखी नरः ॥१९॥

सूर्यसौरिसितेज्यानां सम्बन्धे लोभवान् सुखी । कविः कारुकनाथश्च राजप्रीतो भवेन्नरः ॥२०॥

चन्द्रचान्द्रिकुजेज्यानां योगे शास्त्रविचक्षणः । नरेन्द्रश्च महामान्यो महाबुद्धिर्नरो भवेत् ॥२१॥

भौमेन्दुबुधशुक्राणामन्वये बन्धकीपतिः । निद्रालुः कलही नीचो बन्धुद्वेषी जनो भवेत् ॥२२॥

भौमेन्दुबुधसौरीणां योगे शूरकुलोद्भवः । पुत्रमित्रकलत्री च द्विमातृपितृको जनः ॥२३॥

चन्द्रारगुरुशुक्राणां योगे साहसिको भवेत् । विकलाङ्गो धनी पुत्री मानी प्राज्ञोऽपि जायते ॥२४॥

भौमेन्दुमन्दजीवानामन्वये बधिरो धनी ॥ सोन्मादः स्थिरवाक्यश्च शूरो विज्ञो भवेन्नरः ॥२५॥

चन्द्रारशुक्रमन्दानां मलिनः कुलटापतिः । सोद्वेगः सर्पतुल्याक्षः प्रगल्भो जातको भवेत् ॥२६॥

जीवशुक्रबुधेन्दूनामन्वये सुभगो धनी । विमातृपितृकः प्राज्ञो गतारिर्जायते नरः ॥२७॥

मन्देज्यचन्द्रचान्द्रीणां योगे बन्धुप्रियः कविः । तेजस्वी राजमंत्री च यशोधर्मयुतो नरः ॥२८॥

चन्द्रविच्छुकसौरीणां संयोगे नृपपूजितः । नेत्ररोगी पुराधीशो बहुदारयुतो धनी ॥२९॥

चन्द्रेज्यसितसौरीणामन्वये पारदारिकः । प्राज्ञो निर्द्रव्यबन्धूनां स्थूलभार्यो नरोत्तमः ॥३०॥

बुधारभृगुजीवानां योगे स्त्रीकलहप्रियः । धनी सुशीलो नीरोगो लोकपूज्यो नरो भवेत् ॥३१॥

भौमेज्यसौम्यसौरीणां योगे शूरश्च निर्धनः । सत्यशौचव्रतो विद्वान् दीनो वाग्ग्मी नरो भवेत् ॥३२॥

मल्लोऽन्यपुष्टिर्योद्धा च बुधारयमभार्गवैः । ख्यातो लोके दृढाङ्गश्च सारमेयरुचिर्भवेत् ॥३३॥

भौमेज्यशनिशुक्राणां योगे स्याद्वासनातुरः । परदाररतो मानी कितवो जायते नरः ॥३४॥

मेधावी शास्त्रनिरतः कामे सक्तो विधेयसत्यश्च । बुधजीवशुक्रसौरैः सहस्थितो तीव्रसंयोगे ॥३५॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP