संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - चन्द्रराशिफलम्

मानसागरी - अध्याय १ - चन्द्रराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लोलनेत्रः सदा रोगी धर्मार्थकृतनिश्चयः ।

पृथुजङ्घः कृतज्ञश्च निष्पापो राजपूजितः ॥१॥

कामिनीदृदयानन्दो दाता भीतो जलादपि ।

चण्डकर्मा मृदुश्चान्ते मेषराशौ भवेन्नरः ॥२॥

भोगी दाता शुचिर्दक्षो महासत्त्वो महाबलः ।

धनी विलासी तेजस्वी सुमित्रश्च वृषे भवेत् ॥३॥

मित ( ष्ट ) वाक्यो लोलदृष्तिर्दयालुर्मैथुनप्रियः ।

गान्धर्ववित्कण्ठरोगी कीर्तिभागी धनी गुणी ॥४॥

गौरो दीर्घः पटुर्वक्ता मेधावी च दृढव्रतः ।

समर्थो न्यायवादी च जायते मिथुने नरः ॥५॥

कार्यकारी धनी शूरो धर्मिष्ठो गुरुवत्सलः ।

शिरोरोगी महाबुद्धिः कृशाङ्गः कृत्यवित्तमः ॥६॥

प्रवासशीलः कोपान्धोऽबलो दुःखी सुमित्रकः ।

अनासक्तो गृहे वक्रः कर्कराशौ भवेन्नरः ॥७॥

क्षमायुक्तः क्रियासक्तो मद्यमांसरतः सदा ।

देशभ्रमणशीलश्च शीतभीतः सुमित्रकः ॥८॥

विनयी शीघ्रकोपी च जननीपितृवल्लभः ।

व्यसनी प्रकटो लोके सिंहराशौ भवेन्नरः ॥९॥

विलासी सुजनाह्लादी सुभगो धर्मपूरितः ।

दाता दक्षः कविर्वृद्धो वेदमार्गपरायणः ॥१०॥

सर्वलोकप्रियो नाट्यगान्धर्वव्यसने रतः ।

प्रवासशीलः स्त्रीदुःखी कन्याजातो भवेन्नरः ॥११॥

अस्थानरोषणो दुःखी मृदुभाषी कृपान्वितः ।

चलाक्षश्चललक्ष्मीको गृहमध्येऽतिविक्रमः ॥१२॥

वाणिज्यदक्षो देवानां पूजको मित्रवत्सलः ।

प्रवासी सुदृदामिष्टस्तुलाजातो भवेन्नरः ॥१३॥

बालप्रवासी क्रूरात्मा शूरः पिङ्गललोचनः ।

परदाररतो मानी निष्ठुरः स्वजने भवेत् ॥१४॥

साहसप्राप्तलक्ष्मीको जनन्यामपि दुष्टधीः ।

धूर्तश्चौरकलारम्भी वृश्चिके जायते नरः ॥१५॥

शूरः सत्याधिया युक्तः सात्त्विको जननन्दनः ।

शिल्पविज्ञानसंपन्नो धनाढ्यो दिव्यभार्यकः ॥१६॥

मानी चरित्रसंपन्नो ललिताक्षरभाषकः ।

तेजस्वी स्थूलदेहश्च धनुर्जातः कुलान्तकः ॥१७॥

कुले नेष्टो वशः स्त्रीणां पण्डितः परिवादकः ।

गीतज्ञो ललितग्राह्यो पुत्राढ्यो मातृवत्सलः ॥१८॥

धनी त्यागी सुभृत्यश्च दयालुर्बहुबान्धवः ।

परिचिन्तितसौख्यश्च मकरे जायते नरः ॥१९॥

दाताऽलसः कृतज्ञश्च गजवाजिधनेश्वरः ।

शुभदृष्टिः सदा सौम्यो धनविद्याकृतोद्यमः ॥२०॥

पुण्याढ्यः स्नेहकीर्तिश्च धनभोगी स्वशक्तितः ।

शालूरकुक्षिर्निर्भीतः कुम्भे जातो भवेन्नरः ॥२१॥

गम्भीरचेष्टितः शूरः पटुवाक्यो नरोत्तमः ।

कोपनः कृपणो ज्ञानी गुणश्रेष्ठः कुलप्रियः ॥२२॥

नित्यसेवी शीघ्रगामी गान्धर्वकुशलः शुभः ।

मीनराशौ समुत्पन्नो जायते बन्धुवत्सलः ॥२३॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP