संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - मङ्गलाचरणम्

मानसागरी - अध्याय १ - मङ्गलाचरणम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्वस्ति श्रीशुद्धिवृद्धिर्जयो मङ्गलाभ्युदयश्च ॥

स्वस्तिश्रीसौख्यदात्री सुतजयजननी तुष्टिपुष्टिप्रदात्री

माङ्गल्योत्साहकर्त्री गतभवसदसत्कर्मणां व्यञ्जयित्री ।

नानासम्पद्विधात्री धनकुलयशसामायुषां वर्द्धयित्री

दुष्टा पद्विघ्नहर्त्री गुणगणवसतिर्लिख्यते जन्मपत्री ॥१॥

नमम्कृत्य गणाधीशं बुधमाधवसूनुना ।

वंशीधरेण भाषायां लिख्यते मानसागरी ॥

प्रणम्य भक्त्या रविमुख्यखेटान्स माधवस्यात्मजराजमान्यः ।

वंशीधरस्तेन विलिख्यते तट्टीकामृतापद्धतिजातकस्य ॥

श्रीआदिनाथप्रमुखा जिनेशाः श्रीपुण्डरीकप्रमुखा गणेशाः ।

सूर्यादिखेटर्क्षयुताश्च भावाः शिवाय सन्तु प्रकटप्रभावाः ॥२॥

दशावतारो भुवनैकमल्लो गोपाङ्गनासेवितपादपद्मः ।

श्रीकृष्णचन्द्रः पुरुषोत्तमोऽयं ददातु वः सर्वसमीहितं मे ॥३॥

श्रीमानस्मावतु भगवान् पार्श्वनाथः प्रियं वो

श्रेयो लक्ष्म्या क्षितिपतिगणैः सादरं स्तूयमानः ।

भर्तुर्यस्य स्मरणकरणात्तेऽपि सर्वे विवस्वन्मुख्याः खेटा ददतु कुशलं सर्वदा देहभाजाम् ॥४॥

सूर्यः शौर्यमथेन्दुरुच्चपदवीं सन्मङ्गलं मङ्गलः

सद्बुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः ।

राहुर्बाहुबलं करोतु विपुलं केतुः कुलस्यन्नतिं

नित्यं प्रीतिकर भवन्तु भवतां सर्वे प्रसन्ना ग्रहाः ॥५॥

कल्याणं कमलासनः स भगवान्विष्णुः सः जिष्णुः स्वयं

प्रालेयाद्रिसुतापतिः सतनयो ज्ञानं च निर्विघ्नताम् ।

चन्द्रज्ञास्फुजिदार्किभौमधिषणच्छायासुतैरन्वित-

ज्योतिश्चक्रमिदं सदैव भवतामायुश्चिरं यच्छतु ॥६॥

सूर्यो यच्छतु भूपतां द्विजपतिः प्रीतिं परां तन्वतां

माङ्गल्यं विदधातु भूमितनयो बुद्धिं विधत्तां बुधः ।

गौरं गौरवमातनोतु च गुरुः शुक्रः सशुक्रार्थदः

सौरिर्वोरिविनाशनं वितनुते रोगक्षयं सैंहिकः ॥७॥

श्रीमान्यङ्कजिनीपतिः कुमुदिनीप्राणेश्वरो भूमिभूः

शाशाङ्किः सुरराजवन्दितपदो दैत्येन्द्रमन्त्री शनिः ।

स्वर्भानुः शिखिनां गणो गणपतिर्ब्रह्मेशलक्ष्मीधरा-

स्तं रक्षन्तु सदैव यस्य विमला पत्री त्वियं लिख्यते ॥८॥

कृतं मया नोदकयन्त्रसाधनं न भेक्षणं चापि न शङ्कुधारणम् ।

परोपदेशात्समयावबोधकं विलिख्यते जन्मफलं नराणाम् ॥९॥

ललाटपट्टे लिखिता विधात्रा षष्ठीदिने याऽक्षरमालिका च ।

तज्जन्मपत्रीं प्रकटां विधत्ते दीपो यथा वस्तु घनान्धकारे ॥१०॥

यावन्मेरुर्धरापीठे यावच्चन्द्रदिवाकरौ ।

तावन्नन्दतु बालोऽयं यस्यैषा जन्मपत्रिका ॥११॥

यस्य नास्ति किल जन्मपत्रिका या शुभाशुभफलप्रदर्शिनी ।

अन्धकं भवति तस्य जीवितं दीपहीनमिव मन्दिरं निशि ॥१२॥

वंशो विस्तारतां यातु कीर्तिर्यातु दिगन्तरे ।

आयुर्विपुलतां यातु यस्यैषा जन्मपत्रिका ॥१३॥

यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये ।

विश्वोद्नतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥१४॥

आदित्याद्या ग्रहाः सर्वे सनक्षत्राः सराशयः ।

सर्वान्कामान्प्रयच्छन्तु यस्यैषा जन्मपत्रिका ॥१५॥

जननी जन्मसौख्यानां वर्धिनी कुलसंपदाम् ।

पदवी पूर्वपुण्यानां लिख्यते जन्मपत्रिका ॥१६॥

एकदन्तो महाबुद्धिः सर्वज्ञो गणनायकः ।

सर्वसिद्धिकरो देवो गौरीपुत्रो विनायकः ॥१७॥

ब्रह्मा करोतु दीर्घायुर्विष्णुः कुर्याच्च सम्पदम् ।

हरो रक्षतु गात्राणि यस्यैषा जन्मपत्रिका ॥१८॥

गणाधिपो ग्रहाश्चैव गोत्रजा मातरो ग्रहाः ।

सर्वे कल्याणमिच्छन्तु यस्यैषा जन्मपत्रिका ॥१९॥

कल्याणानि दिवामणिः सुललितां कान्तिं कलानां निधि-

र्लक्ष्मीं क्ष्मातनयो बुधश्च बुधतां जीवश्चिरञ्जीविताम् ।

साम्राज्यं भृगुजोऽर्कजो विजयतां राहुर्बलोत्कर्षतां

केतुर्यच्छतु तस्य वाञ्छितमियं पत्री यदीयोत्तमा ॥२०॥

श्रीजन्मपत्रीशुभदीपकेन व्यक्तं भवेद्भाविफलं समग्रम् ।

क्षपाप्रदीपेन यथा गृहस्थं घटादिजातं प्रकटत्वमेति ॥२१॥

ये कुर्वन्ति शुभाशुभानि जगतां यच्छन्ति ते सम्पदो

ये पूजाबलिदानहोमविधिभिर्निघ्नन्ति विघ्नानि च ।

ये संभोगवियोगजीवितकृतः सर्वेश्वराः खेचरा-

स्ते तिग्मांशुपुरोगमा ग्रहगणाः शान्तिं प्रयच्छन्तु वः ॥२२॥

येनोत्पाट्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले

राहुर्येन महाबली सुररिपुः कार्यार्द्धशीर्षीकृतः ।

कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीया

स त्वां पातु युगेयुगे युगपतिस्त्रेलोक्यनाथो हरिः ॥२३॥

पूषा पुष्टिं दिशतु सततं सन्ततिं शीतरोचि-

भौमो भाग्यं सितकरसुतः शान्तिमाङ्गल्यमेवम् ।

जीवो राज्यं चिरसुभगतां भार्गवो भूमिपात्रं

राहुः सौख्यं शिखिन इति ते कीर्तिमभ्रंलिहां च ॥२४॥

ग्रहा राज्यं प्रयच्छन्ति ग्रहा राज्यं हरन्ति च ।

ग्रहैर्व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ॥२५॥

उमा गौरी शिवा दुर्गा भद्रा भगवती तथा ।

कुलदेव्यथ चामुण्डा रक्षन्तु बालकं सदा ॥२६॥

अविरलमदजलनिवहं भ्रमरकुलानीकसेवितकपोलम् ।

अभिमतफलदातारं कामेशं गणपतिं वन्दे ॥२७॥

यः पश्चिमाभिमुखसंस्थितविद्यमानो

ह्यव्यक्तमूर्तिपरिवर्तितविश्वभोगः ।

दुर्लक्ष्यविक्रमततिः कृतकर्मलक्ष्यो

राज्यं श्रियं दिशतु वो रहमाण एषः ॥२८॥

N/A

References : N/A
Last Updated : March 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP