हिंदी सूची|व्रत|विशिष्ट व्रत|रोग हनन व्रत|
नेत्रगतसर्वरोगोपशमनव्रत

रोग हनन व्रत - नेत्रगतसर्वरोगोपशमनव्रत

व्रतसे ज्ञानशक्ति, विचारशक्ति, बुद्धि, श्रद्धा, मेधा, भक्ति तथा पवित्रताकी वृद्धि होती है ।


नेत्रगतसर्वरोगोपशमनव्रत

( चाक्षुषी विद्या ) - नेत्रज्योति कम हो जाने, दृष्टिमें दोष आ जाने, फूला, चौधिया या आधाशीशी आदिसे नेत्रोंमें खराबी आ जाने आदिकी निवृत्तिके लिये ' नेत्रोपनिषद् ' * के एक हजार पाठ करवाकर सूर्यनारायणकी उपासना और रविवारका व्रत करना चाहिये ।

* ' नेत्रोपनिषद् ' अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामो यया चक्षूरोगाः सर्वतो नश्यन्ति । चक्षुषो दीप्तिर्भवति । अस्याश्चाक्षुषविद्याया अहिर्बुध्न्य ऋषिः, गायत्रीच्छन्दः, सविता देवता, चक्षूरोगनिवृत्तये जपे विनियोगः । ॐ चक्षुश्चक्षुश्चक्षुस्तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षूरोगान् शमय शमय । मम जातरुपं तेजो दर्शय दर्शय । यथाहमन्धो न स्यां तथा कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपर्जितानि चक्षुः प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकरायामृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद् गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरुपः । हंसो भगवान् शुचिरप्रतिरुपः । य इमां चाक्षुष्मर्ती विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । ॐ विश्वरुपं हरिणं जातवेदसं हिरण्यमयं ज्योतीरुपं तपन्तं । सहस्त्ररश्मिभिः शतधा वर्तमानः पुरः प्रजानामुदयत्येष सूर्यः । ' ॐ नमो भगवते आदित्याय अवाग्वादिने स्वाहा ।' इति । ( कृ० य० चाक्षुषोप० )

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP