चैत्र शुक्लपक्ष व्रत - संवत्सरपूजन

व्रतसे ज्ञानशक्ति, विचारशक्ति, बुद्धि, श्रद्धा, मेधा, भक्ति तथा पवित्रताकी वृद्धि होती है ।


संवत्सरपूजन ( ब्रह्माण्डपुराण ) -

यह चैत्र शुक्ल प्रतिपदाकों किया जाता है । यदि चैत्र अधिक मास हो तो दूसरे चैत्रमें करना चाहिये इसमें ' सम्मुखी ' ( सर्वा - व्यापिनी ) प्रतिपदा ली जाती है । ज्यौतिष शास्त्रके अनुसार उस दिन उदयमें जो वार हो, वही उस वर्षका राजा होता है । यदि उदयव्यापिनी दो दिन हो या दोनों दिनोंमें ही न हो तो पहले दिन जो वार हो वह वर्षेश होता है । चैत्र मलमास हो तो पूजनादि सभी काम शुद्ध च चैत्रमे करने चाहिये । मलमासमें कृष्ण पक्षके काम पहले महीनेमें और शुक्लपक्षके काम दूसरेमें करने चाहिये । यथा शीतलापूजन प्रथम चैत्रमें और नवरात्र तथा गौरीपूजन दूसरे चैत्रमें होते हैं .... चैत्र शुक्ल प्रतिपदाको प्रातः स्त्रानादि नित्यकर्म करनेके पश्चात् हाथमें गन्ध, अक्षत, पुष्प और जल लेकर

' मम सकुटुम्भस्य सपरिवारस्य स्वजनपरिजनसहितस्य वा आयुरारोग्यैश्वर्यादिसकलशुभफलोत्तरोत्तराभिवृद्धयर्थं ब्रह्मादिसंवत्सरदेवतानां पूजनमहं करिष्ये '

यह संकल्ल्प करके नवनिर्मित समचौरस चौकी या बालूकी वेदीप श्वेत वस्त्र बिछाये और उसपर हरिद्रा अथवा केसरसे रँगे हुए अक्षतोंका अष्टदल कमल बनाकर उसपर सुवर्णनिर्मित्त मूर्ति स्थापन करके

' ॐ ब्रह्मणे नमः '

से ब्रह्माजीका आवाहन, आसन, पाद्य, अर्घ्य, आचमन, स्त्रान, वस्त्र, यज्ञोपवीत, गन्ध, अक्षत, पुष्प, धूप, दीप, नैवेद्य, आचमन, ताम्बूल, नीराजन, नमस्कार, पुष्पाञ्जलि और प्रार्थना - इन उपचारोंसे पूजन करे । इसी प्रकार

१. कालाय, २ निमेषाय, ३ त्रुट्यै, ४ लवाय, ५ क्षणाय, ६ काष्ठायै, ७ कलायै, ८ सुषुम्णायै, ९ नाडिकायै, १० मुहूर्ताय, ११ निशाभ्यः, १२ पुण्यदिवसेभ्यः, १३ पक्षाभ्याम् १४ मासेभ्यः, १५ षड्ऋतुभ्यः, १६ अयनाभ्याम् १७ संवत्सरपरिवत्सरेडावत्सरानुवत्सरवत्सरेभ्यः, १८ कृतयुगादिभ्यः, १९ नवग्रहेभ्यः, २० अष्टाविंशतियोगेभ्यः, २१ द्वादशराशिभ्यः, २२ करणेभ्यः, २३ व्यतीपातेभ्यः, २४ प्रतिवर्षाधिपेभ्यः, २५ विज्ञातेभ्यः, २६ सानुयात्रकुलनागेभ्यः, २७ चतुर्दशमनुभ्यः, २८ पञ्चपुरन्दरेभ्यः, २९ दक्षकन्याभ्यः, ३० देव्यै, ३१ सुभद्रायै, २ जयायै, ३३ भृगुशास्त्राय, ३४ सर्वास्त्रजनकाय, ३५ बहुपुत्रपत्नीसहिताय, ३६ बृद्धयै, ३७ ऋद्धयै, ३८ निद्रायै, ३९ धनदाय, ४० गुह्यकस्वामिने, ४१ नलकूबरयक्षेभ्य़ः, ४२ शङ्खपद्मनिधिभ्याम् ४३ नागयक्षसुपर्णेभ्यः, ४७ गरुडाय, ४८ अरुणाय, ४९ सप्तद्वीपेभ्यः, ५० सप्तसमुद्रेभ्यः, ५१ सागरेभ्यः, ५२ उत्तरकुरुभ्यः, ५३ ऐरावताय, ५४ भद्राश्वकेतुमालाय, ५५ इलावृताय, ५६ हरिवर्षाय, ५७ किम्पुरुषेभ्यः, ५८ भारताय, ५९ नवखण्डेभ्य़ः, ६० सप्तपातालेभ्यः, ६१ सप्तकरनेभ्यः, ६२ कालाग्निरुद्रशेषेभ्यः, ६३ हरये क्रोडरुपिणे, ६४ सप्तलोकेभ्यः, ६५ पञ्चमहाभूतेभ्यः, ६६ तमसे, ६७ तमः प्रकृत्यै, ६८ रजसे, ६९ रजःप्रकृत्यै, ७० प्रकृतये, ७१ पुरुषाय, ७२ अभिमानाय, ७३ अव्यक्तमूर्तये, ७४ हिमप्रमुखपर्वतेभ्यः, ७५ पुराणेभ्यः, ७६ गङ्गदिसप्तनदीभ्यः, ७७ सप्तमुनिभ्यः, ७८ पुष्करादितीर्थेभ्य़ः, ७९ वितस्तादिनिम्रगाभ्य़ः, ८० चतुर्दशदीर्घाभ्य़ः, ८१ धारिणीभ्यः, ८२ धात्रीभ्यः, ८३ विधात्रीभ्य़ः, ८४ छन्दोभ्य़ः, ८५ सुरभ्यैरावणाभ्याम् ८६ उच्चैः श्रवसे, ८७ ध्रुवाय, ८८ धन्वन्तरये, ८९ शस्त्रास्त्राभ्य़ाम् ९० विनायककुमाराभ्य़ाम्, ९१ विघ्रेभ्य़ः, ९२ शाखाय, ९३ विशाख्याय, ९४ नैगमेयाय, ९५ स्कन्दगृहेभ्य़ः, ९६ स्कन्दमातृभ्य़ः, ९७ ज्वरायः, रोगपतये, ९८ भस्मप्रहरणाय, ९९ ऋत्विगभ्यः, १०० वालखिल्याय, १०१ काश्यपाय, १०२ अगस्तये, १०३ नारदाय, १०४ व्यासादिभ्यः, १०५ अप्सरोभ्यः, १०६ सोमपदेवेभ्यः, १०७ असोमपदेवेभ्यः १०८ तुषितेभ्य़ः, १०९ द्वादशादित्येभ्य़ः, ११० सगणैकादशरुद्रेभ्य़ः, १११ दशपुण्येभ्यो विश्वेदेवेभ्यः, ११२ अष्टवसुभ्यः, ११३ नवयोगिभ्यः, ११४ द्वादशपौराणेभ्यः ११५ द्वादशाङ्गिरोभ्यः, ११६ तपस्विभ्यः, ११७ नासत्यदस्त्राभ्याम्, ११८ अश्विभ्याम् , ११९ द्वादशसाध्येभ्यः, १२० द्वादशपौराणेभ्यः, १२१ एकोनपञ्चाशदमरुदगणेभ्यः, १२२ शिल्पाचार्याय विश्वकर्मणे, १२३ सायुधसवाहनेभ्योऽष्टलोकपालेभ्यः १२४ आयुधेभ्यः, १२५ वाहनेभ्यः, १२७ आसनेभ्य़ः, १२८ दुन्दुभिभ्यः, १२९ देवेभ्यः, १३० दैत्यराक्षसगन्धर्वपिशाचेभ्यः, १३१ सप्तभेदेभ्यः, १३२ पितृभ्यः, १३३ प्रेतेभ्यः, १३४ सुसूक्ष्मदेवेभ्यः, १३५ भावगम्येभ्यः और १३६ बहुरुपाय विष्णवे परमात्मने नमः परमात्मविष्णुमाहावाहयामि स्थापयामि -

इस प्रकार उपर्युक्त सम्पूर्ण देवताओंका पृथक् - पृथक् अथवा एकत्र यथाविधि पूजन करके

' भगवंस्त्वत्प्रसादेन वर्षं क्षेममिहास्तु मे । संवत्सरोपसर्गा मे विलयं यान्त्वशेषतः ॥'

से प्रार्थना करे और विविध प्रकारके उत्तम और सात्त्विक पदार्थोंसे ब्राह्मणोंको भोजन करानेके बाद एक बार स्वयं भोजन करे । पूजनके समय नवीन पञ्चाङ्गसे उस वर्षके राजा, मन्त्नी, सेनाध्यक्ष, धानाधिप, धान्याधिप, दुर्गाधिप, संवत्सर - निवास और फलाधिप आदिके फल श्रवण करे । निवास - स्थानोंको ध्वजा, पताका, तोरण और बंदनवार आदिसे सुशोभित करे । द्वारदेश और देवीपूजाके स्थानमें सुपूजित घट स्थापन करे । पारिभद्रके कोमल पत्तों और पुष्पोंका चूर्ण करके उनमें काली मिरच, नमक, हींग, जीरा और अजमोद मिलाकर भक्षण करे और सामर्थ्य हो तो ' प्रपा ' ( पौसरे ) का स्थापन करे । निम्बपत्र - भक्षण और प्रपाके प्रारम्भकी प्रार्थना टिप्पणीके मन्त्नोंसे करे । इस प्रकार करनेसे राजा, प्रजा और साम्राज्यमें वर्षपर्यन्त व्यापक शान्ति रहती है ।

१. प्रतिपत्समुखी कार्या या भवेदापराह्णिकी । ( स्कन्दपुराण )

२. चैत्रे सितप्रतिपदि यो वारोऽक्रोदये स वर्षेशः ।

उदयद्वितये पूर्वो नोदयगुगलेऽपि पूर्वः स्थाय् ॥ ( ज्योतिर्निबन्ध )

३. शकवत्सरभूपन्तिणां रसधान्येश्वरमेघापातिनाम् ।

श्रवणात् पठनाश्च वै नृणां शुभतां यात्यशुभं सहाश्रिया ॥ ( ज्योतिर्निबन्ध )

४. पारिभद्रस्य पत्राणि कोमलानि विशेषतः ।

सपुष्णाणि समादाय चूर्णं कृत्वा विधानतः ॥

मरिचं लवणं हिङ्गुं जीरकेण च संयुतम् ।

अजमोदयुतं कृत्वा भक्षयेद् रोगशान्तये ॥ ( पञ्चङ्गपारिजात )

५. प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता ।

अस्याः प्रदानात् पितारस्तृयन्तु च पितामहाः ॥ ( दानचन्द्रिका )

N/A

References : N/A
Last Updated : January 16, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP