संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथमूर्तिप्रतिष्ठाः

धर्मसिंधु - अथमूर्तिप्रतिष्ठाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमूर्तिप्रतिष्ठा प्रतिष्ठासर्वदेवानांवैशाखज्येष्ठफाल्गुने ।

चैत्रेतुस्याद्विकल्पेनमाघेविष्ण्वन्यमूर्तिषु १ सौम्यायनेशुभाप्रोक्तानिन्दितादक्षिणायने ।

मातृभैरववाराहनरसिंहत्रिविक्रमाः २ दक्षिनेप्ययनेस्थाप्यादेव्यश्चेत्युचिरेपरे ।

विष्णोःशस्ताश्चैत्रमासाश्विनश्रावणकाअपि ३ माघफाल्गुनवैशाखज्येष्ठाषाढसहःसुच ।

श्रावणेचनभस्येचलिङ्गस्थापनमुत्तमम् ४ देव्यामाघेऽश्विनेमासेप्युत्तमासर्वकामदा ।

अश्विनीरोहिण्युत्तरात्रयमृगपुनर्वसुपुष्यहस्तचित्रास्वात्यनुराधाश्रवणत्रयरेवतीषुशनिभौमान्यवासरेदर्शरिक्तअन्यतिथौसर्वदेवप्रतिष्ठाशुभा

श्रवणेकृतिकादिविशाखन्तेषुचद्वादश्यांचविष्णोःप्रशस्ता चतुर्थीगणेशस्योक्ता

नवमीमूलभंचदेव्याःतथास्वस्वनक्षत्राणिसर्वेषाम् यथार्द्राशिवस्य हस्तःसूर्यस्येत्यादि ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP