संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथब्रह्मयज्ञः

धर्मसिंधु - अथब्रह्मयज्ञः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सचप्रातर्होमोत्तरंवामध्याह्नसंध्योत्तरंवावैश्वदेवान्तेवासकृदेवकार्यः भट्टोजिदीक्षितीयेतुप्रातराहुतेरनन्तरकालः

शाखान्तरविषयः आश्वलायनैस्तु मध्याह्नसंध्योत्तरमेवानुष्टेयइयुक्तम्

शुष्कंवासस्तदभावेआद्रत्रिर्विधुन्वन्परिधायाचम्यप्राणानायम्यश्रीपरमेश्वरप्रीत्यर्थंब्रह्मयज्ञं

करिष्ये तदङ्‌गतयादेवऋष्याचार्यतर्पणंकरिष्ये मृतपितृकैःपितृतर्पणंचकरिष्ये इति संकल्प्य

दर्भेषुदर्भपाणिःप्राङ्‌मुखएवोपविश्यवामजङ्‌घोपरिमूलदेशे

दक्षिणपादंनिधायाथवावामपादाङ्‌गुष्ठोपरिदक्षिणपादांङ्‌गुष्ठंनिधायैवमउपस्थंकृत्वादक्षिणजानुस्थेवामेकरेउत्तानेप्रागग्राङ्‌गुलौ

प्रागग्रेद्वेपवित्रेधृत्वादक्षिणकरेणतथैवसंपुटीकृत्यद्यावापृथिव्योः

संधिमीक्षमाणोनिमीलिताक्षोवाॐकारव्याहृतीःसकृदुच्चार्यगायत्रींपच्छोर्धर्चशःसर्वामनवानामितित्रिर्जपेत् ततोग्रिमी
ळइतिसूक्तंपठित्वासंहिताब्राह्मणषडङ्‌गानिएकंसमाप्यापरमितिअध्यायंसूक्तमृचंवायथाशक्तिक्रमशःपठेत्

मंत्रब्राह्मणादीनिभागशःसर्वाणियथाशक्तिप्रतिदिनंपठेदितिकेचित्

एवंचतुर्वेदाध्यायीक्रमशश्चतुर्वेदान्‌भागशःसर्वानेववाऋग्वेदपूर्वकान्‌पठेत् एकैकशाखाध्यायीतुस्वशाखामेव

शाखाध्ययनाभावे सूक्तमृचंवापठित्वैकंयजुःसामचोपनिषदश्चेतिहासपुरणादींश्चपठेत् पुरुषसुक्तमुक्‍त्वा

नमोब्रह्मणेनमोअस्त्वग्रयइतिऋचंत्रिःपठेत् नात्रऋष्यादिस्मरणम् विद्युदसीत्यादेराद्यन्तेपाठस्तैत्तिरीयविषयः

उपविश्यपाठाशक्तस्तिष्ठन्‌व्रजन्‌शयानोवापठोदित्याश्वलायनः अनध्यायेष्वल्पंपठेत् ।

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP