संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
चतुर्थभागेमध्याह्नस्नानम्

धर्मसिंधु - चतुर्थभागेमध्याह्नस्नानम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


चतुर्थभागेमध्याह्नस्नानम् प्रातर्गोमयस्नानम् मध्याह्नमृत्तिकोस्ननाम् अनयोर्विधिःप्रायश्चित्तेउक्तः

शेषविधिःप्रातःस्नानवत् ब्रह्मयज्ञाङ्‌गतर्पणात्माक्‌वस्त्रंननिष्पीडयमितिविशेषः

ततोधृतपुण्ड्रोमध्याह्नसंध्यांकुयात् अध्यर्ययामादासायंसंध्यामाध्याह्निकीष्यते ।

तत्रविशेषसूर्यश्वेतिस्थानेआपःपुनन्त्वितिमन्त्राचमनम् आपःपुनन्त्वित्यस्यनारायणयाज्ञवल्क्यआपःपृथिवीब्रह्मणस्पतिरष्टी

मन्त्राचमनेविनियोगः ॐआपःपुनन्तुपृथिवींपृथिवीपूतापुनातुमाम् । पुनन्तुब्रह्मणस्पतिर्ब्रह्मपूतापुनातुमाम् ।

यदुच्छिष्टमभोज्यंयद्वादुश्चरितंमम । सर्वंपुनन्तुमामापोसतांचप्रतिग्रह ॐ स्वाहा ।

इतिपिबेत् अघमर्षणान्तेतिष्ठन्‌हंसःशुचिषदित्यस्यगौतमःसूर्योजगतीसूर्यार्घ्यदानेविनियोगः

ॐ हंसःशुचिषः एकार्घ्यम् अर्घ्यान्तेउपस्थानम् ऊर्ध्वबाहुः उदुत्यमितित्रयोदशर्चस्यप्रस्कण्वः

सूर्योगायत्रीअन्त्याश्चतस्त्रोऽनुष्टुभः सूर्योपस्थाने० केचिच्चित्रं देवानामितिषड्‌भिरप्युपतिष्ठन्ते

शेषमुपस्थानवर्ज्यंप्रातःसंध्यावत् रात्रौ

मध्याह्नसंध्यायांआकृण्णेनेत्यर्घ्यदानंगायत्र्याप्रायश्चित्तार्थंद्वितीयंदत्वाहविष्पान्त्रमितिपञ्चर्योपस्थानम् ॥

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP