संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथसमारोपः

धर्मसिंधु - अथसमारोपः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसमारोपः अयंतेयोनिरित्यस्यविश्वामित्रोग्निरनुष्टुप अग्निसमारोपेवि०

अनेनमंत्रेणहोमोत्तरमरणीमश्वत्थसमिधंवाप्रताप्याग्निसमारोहंतत्रभावयेत

होमादिकालेअरणींनिर्मथ्यप्रत्यवरोहेतिमंत्रेणस्थण्डिलेग्निप्रतिष्ठापयेत् समित्समारोपेश्रोत्रियागारादग्निप्रतिष्ठाप्यप्रत्यवरोहेति

मंत्रेणतांसमिधमग्नावादध्यात सूत्रान्तरेआजुव्हानउब्दुध्यस्वेतिमंत्राभ्यांप्रत्यवरोहणम प्रत्यहंसमारोपादिद्वादशदिनमेव

पर्वणिसायंहोमकालपर्यन्तंप्रत्यवरोहणाभावेग्निनाश इतिकेचित समारोपप्रत्यवरोहौयजमानकर्तृकावेव

तेनसमारोपोत्तरंपर्वण्याशौचप्राप्तौप्रत्यवरोहासंभवादग्निनाशः इदमापस्तम्बादिपरम

आश्वलायनानांतुद्वादशरात्रमध्येपर्वणिप्रत्यवरोहाभावेपिनाग्निनाशः किंतुद्वादशरात्रोत्तरंहोमलोपएवेत्यपरे

राजक्रान्त्यादिसंकटेऋत्विग्द्वारापिसमारोपादि केचिदृत्विगाद्यभावेनानन्यगतिकत्वे

आशौचपातात्पूर्वपर्वहोमसहितानपिहोमानपकृष्यकृत्वानकृत्वावासमारोपंकृत्वासूतकान्तेप्रत्यवरोहः कार्योनात्रपर्वोल्लङघनदोष इत्याहुः ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP