संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथस्त्रीणांनामकर्म

धर्मसिंधु - अथस्त्रीणांनामकर्म

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


संकल्पे अस्याःकुमार्याइतिविशेषः स्वस्तिवाचनेएतन्नाम्न्यैअस्यैस्वस्तीत्यादि

भक्तेत्याबन्तंदेवतानाम मासनामसुचक्रिणीवैकुण्ठीवासुदेवीतित्रीणिङीबन्तनिहरिरित्यविकृतं

अवशिष्टानिअष्टावाबन्तानि रोहिणीकृत्तिकेत्येवंयथायथांनाक्षत्रनामेमितिमातृदत्तमते

आश्वलायनैर्नाक्षत्रनामस्त्रीणांनकार्यम् व्यावहारिकंयज्ञदाशर्मेतिपुंवत् पूजादिकं

वैदिकमन्त्ररहितंपुंवत्कार्यम् पितुरसन्निधौस्त्रीपुंसयोर्नामापितामहादिःकुर्यात् इतिनामकरणम् ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP