संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथाश्लेषाशान्तिः

धर्मसिंधु - अथाश्लेषाशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्राश्लेषाफलम् आश्लेषायाः क्रमेणपञ्चसप्तद्वित्रिचतुरष्टैकादशषण्नवपश्चेतिदशधाविभक्तनाडीषु

क्रमेण राज्यंपितृनाशो मातृनाशः कामभोगः पितृभक्तिर्बलंहिंसकत्वंत्यागोभोगोधनमितिफलानि

अथ पादविभागेनफलम् तत्राद्यपादः शुभः द्वितीये पादेधनस्यनाशः तृतीयेमातुः

चतुर्थेपितुआश्लेषान्त्यपादत्रयजाताकन्याश्वश्रूहन्ति एवंवरोपिअन्त्यपादत्रयजःस्वश्चश्रूंहन्ति

आश्लेषासर्वपादेषु शान्तिःकार्याप्रयत्नतः । जातस्यद्वादशाहेतुशान्तिकर्मसमाचरेत् १ असंभवेतुजन्मर्क्षेअन्वास्मिन्वाशुभेदिने ।

अथोक्तकालेगोमुखप्रसवंकृत्वाअस्यशिशोराश्लेषाजननसूचितसर्वारिष्टपरिहारेत्यादि

संकल्पकृत्वामूलहान्तिवत्कुम्भद्वयेरुद्रवरुणौद्वौसंपूज्यचतुर्विंशतिदलपद्मस्थकुम्भेप्रतिमायामाश्लेषाधिपतीन्‌

सर्पानावाह्यताद्दक्षिणेपुष्यदेवतां बृहस्पतिमुत्तरतोमघादेवतांपितृश्चावाह्यदलेषुपूर्वदलमारभ्यप्रादक्षिण्येन

पूर्वाधिपतिभगादिपुनर्वसुदेवतादितिपर्यन्तचतुर्विंशतिदेवतावाहनादिकुर्यात् कौस्तुभेतु तैत्तिरीयकमंत्रैः

पुष्यमघापूर्वादिनक्षत्राणामेवावाहनमुक्तंनतुनक्षत्रदेवतानाम् ततोलोकपालानावाह्यावाहितसर्वदेवताः

संपूज्याग्निग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् आदित्यादिग्रहाद्युद्देशान्ते

प्रधानदेवताःसर्पाप्रतिद्रव्यमष्टोत्तरशतसंख्यमष्टाविंशतिसंख्यंवाघृतमिश्रपायससमिदाज्यचर्वाहूतिभिः

बृहस्पतिंपितृश्चाष्टाविंशतिसंख्यमष्टसंख्यंवातैरेव द्रव्यैर्भगादिचतुर्विंशतिदेवताः अष्टाष्टपायसाहुतिभिः

रक्षोहणमित्यादिशेषदेवतानिर्देशोमूलशान्तिवत् तद्वदेवपायसकृसरचरूनांश्रपणंहविस्त्यागश्चकार्यः

कौस्तुभोक्तप्रधानदेवतामन्त्रैस्तत्तद्धोमः शेषंमूलशान्तिवत् ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP