संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथप्रायश्चित्तप्रयोगः

धर्मसिंधु - अथप्रायश्चित्तप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सचैलंस्नात्वाशक्तौक्लिन्नवासाःपर्षदग्रेगोवृषप्रत्यान्मायं

निष्कादिप्रमाणंब्रह्मदण्डंनिधायसाष्टांङ्गप्रणम्यपर्षदंप्रदक्षिणीकुर्यात् सर्वेधर्मविवेक्तारोगोप्तारः सकलाद्विजाः ।

ममदेहस्यसंशुद्धिकुर्वन्तुद्विजसत्तमाः १ मयाकृतंमहाघोरंज्ञातमज्ञातकिल्बिषम् ।

प्रसादःक्रियतांमह्यंशुभानुज्ञांप्रयच्छथ २ पूज्यैःकृतपवित्रोहंभवेयंद्विजसत्तमाः ।

मामनुगृहन्तुभवन्तइतिवदेत् विप्रैःकिंतेकार्यंमिथ्यामावादीः सत्यमेववदेतिपृष्टः स्वपापख्यापयेत्

मयाममपत्न्यावाइहजन्मनिजन्मान्तरेवाअनपत्यत्वमृतापत्यत्वादिनिदानभूतबालघातविप्ररत्नापहारादिदुरितंकृतंतस्यनाशायकरिष्यमाणे
हरिवंशश्रवणादौकर्मविपाकोक्तेविधानेऽधिकारार्थंदीर्घायुष्मत्पुत्रादिसंततिप्राप्तयेप्रायश्चित्तमुपदिशन्तुभवन्तइतिप्रार्थयेत्

तेचपापिनापूजितानुवादकाग्रेषडब्दत्र्यब्दसार्धाब्दान्यतमप्रायश्चित्तेनपूर्वोत्तराङ्गसहितेनाचरितेनतवशुद्धिर्भविष्यतितेनत्वंकृतार्थोभविष्यसीतिवदेयुः

अनुवादकःपापिनंवदेत् ततःकर्ता ओमित्यङ्गीकृत्यपंर्षदंविसृज्यदेशकालौसंकीर्त्य

सभार्यस्यममैतज्जन्मजन्मान्तरार्जितानपत्यत्वमृतापत्यस्यादिनिदानभूतबालघातविप्ररत्नापहारादिजन्यदुरितसमूलनाशकर्मविपाकोक्त

विधानाधिकारसिद्धिद्वारादीर्घायुष्मद्भहुपुत्रादिसंततिप्राप्तयेषडब्दंसार्धाद्वंत्वाप्रायश्चित्तंपूर्वोत्तरांङ्‌सहितममुकप्रत्याम्नायेनाहमाचरिष्य

इतिसंकल्प्य दिनान्तेकेशरोमनकादिवापयित्वास्नात्वा आयुर्बलंयशोवर्चःप्रजाःपशुवसूनिचब्रह्मप्रज्ञांचमेधांचत्वंनोदेहिवनस्पते १

इतिविहितकाष्ठेनदन्तधावनंकुर्यात् ततोदशस्नानानि तत्रभस्मस्नानम् ईशानायनमःशिरसि तत्पुरुषायनमो मुखे अघोरायनमो

ह्रदये वामदेवायनमो गुह्ये सद्योजातायनमःपादयोःप्रणवेनसर्वाङ्गेषुभस्मविलिम्पेत ईशानादिपदोपेतैर्मन्त्रैर्वाभस्मलेपः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP