मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्री नारायण हृदयम्

श्री नारायण हृदयम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे.
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation of the universe’


उद्यादादित्यसङ्काश पीतवास चतुर्भुजम् ।

शङ्खचक्रगदापाणि ध्यायेल्लक्ष्मीपति हरिम् ॥

त्रैलोक्याधारचक्र तदुपरि कमठ तत्र चानन्तभोगी ।

तन्मध्ये भूमि पद्माङ्कुश शिखरदळ कर्णिकाभूत मेरुम् ।

तत्रत्य शान्तमूर्ति मणिमय मकुट कुण्डलाद्भासिताङ्ग ।

लक्ष्मीनारायणाख्य सरसिज नयन सतत चिन्तयाम ॥

नारायण पर ज्योतिरात्मा नारायण पर ।

नारायण पर ब्रह्म नारायण नमोऽस्तु ते ॥

नारायण परो देवो धाता नारायण पर ।

नारायण परो धाता नारायण नमोऽस्तु ते ॥

नारायण पर धाम ध्यान नारायण पर ।

नारायण परो धर्मो नारायण नमोऽस्तु ते ॥

नारायण परो देवो विद्या नारायण पर ।

विश्व नारायण साक्षान् नारायण नमोऽस्तु ते ॥

नारायणाद् विधिर्जातो जातो नारायणाद् भव ।

जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥

रविर्नारायणस्तेज चन्द्रो नारायणो मह ।

वह्निर्नारायण साक्षात् नारायण नमोऽस्तु ते ॥

नारायण उपास्य स्याद् गुरुर्नारायण पर ।

नारायण परो बोधो नारायण नमोऽस्तु ते ॥

नारायण फल मुख्य सिद्धिर्नारायण सुखम् ।

हरिर्नारायण शुद्धिर्नारायण नमोऽस्तु ते ॥

निगमावेदितानन्त कल्याणगुण वारिधे ।

नारायण नमस्तेऽस्तु नरकार्णव तारक ॥

जन्म मृत्यु जरा व्याधि पारतन्त्र्यादिभि सदा ।

दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥

वेदशास्त्रार्थविज्ञान साध्यभक्त्येकगोचर ।

नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥

नित्यानन्द महोदार परात्पर जगत्पते ।

नारायण नमस्तेऽस्तु मोक्षसाम्राज्य दायिने ॥

आब्रह्मस्थम्ब पर्यन्त मखिलात्म महश्रय ।

सर्वभूतात्म भूतात्मन् नारायण नमोऽस्तु ते ॥

पालिताशेष लोकाय पुण्यश्रवण कीर्तन ।

नारायण नमस्तेऽस्तु प्रलयोदकशायिने ॥

निरस्त सर्वदोषाय भक्त्यादिगुणदायिने ।

नारायण नमस्तेऽस्तु त्वा विना नहि मे गति ॥

धर्मार्थ काम मोक्षाख्य पुरुषार्थ प्रदायिने ।

नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नम ॥

नारायण त्वमेवासि दहराख्ये हृदि स्थित ।

प्रेरिता प्रेर्यमाणाना त्वया प्रेरित मानस ॥

त्वदज्ञा शिरसा कृत्वा भजामि जन पावनम् ।

नानोपासन मार्गाणा भवकृद् भावबोधक ॥

भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।

त्वन्मायामोहित विश्व त्वयैव परिकल्पितम् ॥

त्वदधिष्ठान मात्रेण सा वै सर्वार्थकारिणी ।

त्वमेव ता पुरस्कृत्य मम कामान् समर्थय ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न दैवतम् ।

त्वदन्य न हि जानामि पालक पुण्यवर्धनम् ॥

यावत्सासारिको भावो मनस्स्थो भावनात्मक ।

तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥

पापिनामहमेकाग्रो दयालूना त्वमग्रणी ।

दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥

त्वयाह नैव सृष्टश्चेत् न स्यात्तव दयालुता ।

आमयो वा न सृष्टश्चे दौषधस्य वृथोदय ॥

पापसङ्ग परिश्रान्त पापात्मा पापरूप धृक् ।

त्वदन्य कोऽत्र पापेभ्य त्रातास्ति जगतीतले ॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविण त्वमेव त्वमेव सर्व मम देव देव ॥

प्रार्थनादशक चैव मूलष्टकमथपरम् ।

य पठेच्छृणुयान्नित्य तस्य लक्ष्मी स्थिरा भवेत् ॥

नारायणस्य हृदय सर्वाभीष्ट फलप्रदम् ।

लक्ष्मीहृदयक स्तोत्र यदि चैतद्विनाकृतम् ॥

तत्सर्व निष्फल प्रोक्त लक्ष्मी क्रुध्यति सर्वदा ।

एतत्सङ्कलित स्तोत्र सर्वाभीष्ट फलप्रदम् ॥

जपेत् सङ्कलित कृत्वा सर्वाभीष्ट मवाप्नुयात् ।

नारायणस्य हृदय आदौ जप्त्वा ततपरम् ॥

लक्ष्मीहृदयक स्तोत्र जपेन्नारायण पुन ।

पुनर्नारायण जप्त्वा पुनर्लक्ष्मीनुति जपेत् ॥

तद्वद्धोमाधिक कुर्यादेतत्सङ्कलित शुभम् ।

एव मध्ये द्विवारेण जपेत् सङ्कलित शुभम् ॥

लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।

सर्वान् कामानवाप्नोति आधिव्याधिभय हरेत् ॥

गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् ।

इति गुह्यतम शास्त्र प्रोक्त ब्रह्मादिभि पुरा ॥

लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधी ।

तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधी ॥

यत्रैतपुस्तक तिष्ठेत् लक्ष्मीनारायणात्मकम् ।

भूत पेशाच वेताळ भय नैव तु सर्वदा ॥

भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वय ।

सर्वदा सर्वदा स्तुत्य गोपयेत् साधयेत् सुधी ।

गोपनात् साधनाल्लोके धन्यो भवति तत्त्वत ॥

इति नारायण हृदय स्तोत्र सपूर्णम् ॥

N/A

References : N/A
Last Updated : April 15, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP