मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
या देवी सर्वभूतेषु विष्णु...

श्री चण्डीपाठ - या देवी सर्वभूतेषु विष्णु...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः॥५-१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः॥५-१९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः॥५-२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः॥५-२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः॥५-२८॥
या देवी सर्वभूतेषु च्छायारूपेण संस्थिता । नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः॥५-३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः॥५-३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः॥५-३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः॥५-४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः॥५-४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः॥५-४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः॥५-४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः॥५-५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः॥५-५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः॥५-५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः॥५-६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः॥५-६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः॥५-६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः॥५-७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः॥५-७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः॥५-७६॥
इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥५-७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः॥५-८०॥॥इति चंडीपाठः॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP