मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
करकलितचापबाणां कल्हाराङ्घ...

आर्यापञ्चदशीस्तोत्रम् - करकलितचापबाणां कल्हाराङ्घ...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् ।
कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम्॥१॥
एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् ।
शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम्॥२॥
ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् ।
इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम्॥३॥
लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् ।
ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम्॥४॥
ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये ।
हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि॥५॥
हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये ।
हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते॥६॥
सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे ।
संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता॥७॥
कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये ।
कान्ते कङ्कणहस्ते कम्बुग्रीवे नमोऽस्तु ते करुणे॥८॥
हरनयनानन्दकरे हराङ्कसंस्थे हरिप्रमुखवन्द्ये ।
हरनटनसाक्षिभूते हरार्धदेहे नमोऽस्तु ते सुकृपे॥९॥
लक्ष्मीप्रदकरुणा या लक्ष्मीपतिमल्पमम्ब कर्तुमलम् ।
लक्ष्यम् कुरु मां तस्या लावण्यामृततरङ्गमाले त्वम्॥१०॥
ह्रींकाररत्नगर्भे हेमाचलमन्दरस्तनोल्लसिते ।
हेरम्बप्रियजननि हे वसुधे देहि मे क्षमां नित्यम्॥११॥
सत्संप्रदायविदिते सकलागमनिगमसारतत्त्वमयि ।
सावित्र्यर्पय वदने सकलरसाश्रयसुवाक्सुधाधाराम्॥१२॥
करकङ्कणमणिदिनमणिकरविकसितचरणकमलमकरन्दम् ।
करुणापयोनिधे मे कामाक्षि स्वान्तषट्पदः पिबतु॥१३॥
लसदिक्षुचापसुमशरलक्षितदोर्वल्लिवीर्यमभयेन ।
लक्षाधिकदैत्यकुलं लवुपटवासं कृतं कथं चित्रम्॥१४॥
ह्रींकारकेलिभवने हिमकरमौल्यङ्कमञ्जुपर्यङ्के ।
हृदयसरोजे मे वस हृदयानन्दप्रबोधपरहंसि॥१५॥
आर्यापञ्चदशीं तामार्यां यो भजति शुद्धधीर्नित्यम् ।
भार्ये लक्ष्मीवाण्यौ पर्यातात् तस्य सादरं भवतः॥१६॥
इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितमार्यापञ्चदशीस्तोत्रं संपूर्णम्

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP