मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
अहं रुद्रेभिरित्यादिमन्त्...

अथ देवीसूक्तं - अहं रुद्रेभिरित्यादिमन्त्...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


अहं रुद्रेभिरित्यादिमन्त्रस्य ब्रह्माद्या ऋषयो गायत्र्यादीनि छन्दांसि, आद्या देवी देवता,देवीसूक्तजपे विनियोगः ।
ॐ अहं रुद्रेभिर्बसुभिश्चराम्यहमादितैरुत विश्वदेवैः । अहं मित्रावरुणोभा विभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
अहं सोममाहनसं विभर्म्यहं त्वष्टारमुत पूषणं भगं । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥२॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीं ॥३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तं । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्विवं ते वदामि ॥४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधां ॥५॥
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे । ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मनोपस्पृशामि ॥७॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिवैतावती महिमा सं वभूव ॥८॥
॥इति ऋग्वेदोक्त देवीसूक्तं समाप्तं ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP