संकीर्णानि

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः

सत्यंचेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।

सौजन्यं यदि किं गुणैस्सुमहिमा यद्यस्ति किं मण्डनैः

सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥५७॥

आपद्गतं हससि किं द्रविणान्धमूढ

लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।

एतान्न पश्यसि घटाञ्जलयन्त्रचक्रे

रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥५८॥

मन्ये लक्ष्मि त्वया सार्धं समुद्राद्‌धूलिरुत्थिता ।

पश्यन्तोऽपि न पश्यन्ति श्रीमन्तो धूलिलोचनाः ॥५९॥

हेयं दुःखमनागतं ध्येयं ब्रह्म सनातनम् ।

आदेयं कायिकं सुखं विधेयं जनसेवनम् ॥६०॥

सानन्दं सदनं सुताश्च सुधियः कान्ता मनोहारिणी

सन्मित्रं सुधनं स्वयोषिति रतिः सेवारताः सेवकाः ।

आतिथ्यं सुरपूजनं प्रतिदिनं मिष्टान्नपानं गृहे

साधोः सङग उपासना च सततं धन्यो गृहस्थाश्रमः ॥६१॥

तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वतां चेतसः

प्रोल्लासं रसपूरणं श्रवणयोरक्ष्णोर्विकासश्रियम् ।

क्षुन्निद्राश्रमदुःखकालगतिहृत्कार्यान्तरापस्मृतिं

प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोकं विरागादपि ॥६२॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP