विवेकः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् ।

यस्तारयति नात्मानं तस्मात्पापतरोऽत्र कः ॥३७॥

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि ।

तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥३८॥

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥३९॥

नीतिज्ञा निर्यातज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः ।

ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥४०॥

त्यक्तव्यो ममकारस्त्यक्‍तुं यदि शक्‍यते नासौ ।

कर्तव्यो ममकारः किन्तु स सर्वत्र कर्तव्यः ॥४१॥

आत्मानं यदि निन्दन्ति स्वात्मानं स्वयमेव हि ।

शरीरं यदि निन्दन्ति सहायास्ते जना मम ॥४२॥

मन्निन्दया यदि जनः परितोषमेति

नन्वप्रयत्नसुलभोऽयमनुग्रहो मे ।

श्रेयोऽर्थिनो हि पुरुषाः परतुष्टिहेतो-

र्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥४३॥

सततसुलभदैन्ये निःसुखे जीवलोके

यदि मम परिवादात् प्रीतिमाप्नोति कश्चित् ।

परिवदतु यथेष्‍टं मत्समक्षं तिरो वा

जगति हि बहुदुःखे दुर्लभः प्रीतियोगः ॥४४॥

धिक्कुलं धिक्कुटुम्बं च धिग्गृहं धिक्‌ सुतं च धिक् ।

आत्मानं धिक्‌ शरीरं च श्रीगोपालपराङ्‌मुखम् ॥४५॥

कुरङगमातङगपतङगभृङगमीना हताः पञ्चभिरेव पञ्च ।

एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥४६॥

द्रव्याणि भूमौ पशवश्च गोष्ठे नारी गृहद्वारि जनाः श्मशाने ।

देहश्चितायां परलोकमार्गे धर्मानुगो गच्छति जीव एकः ॥४७॥

नवच्छिद्रसमाकीर्णे शरीरे पवनस्थितिः ।

प्रयाणस्य किमाश्चर्यं चित्रं तत्र स्थितेर्महत् ॥४८॥

चेतोहरा युवतयः सुहृदोऽनुकूलाः

सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः ।

गर्जन्ति दन्तिनिवहास्तरलास्तुरङगाः

सम्मीलने नयनयोर्नहि किञ्चिदस्ति ॥४९॥

अनन्तपारं बहु वेदशास्त्रं

स्वल्पं तथायुर्बहवश्च विघ्नाः ।

सारं ततो ग्राह्यमपास्य फल्गु

हंसो यथा क्षीरमिवाम्बुमध्यात् ॥५०॥

पुत्रा इति दारा इति पोष्यान्मूर्खो जनान्ब्रूते ।

अन्धे तमसि निमज्जन्नात्मा पोष्य इति नावैति ॥५१॥

पाठकाः पठितारश्च ये चान्ये शास्त्रचिन्तकाः ।

सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥५२॥

सुरा मत्स्याः पशोर्मांसं द्विजातीनां बलिस्तथा ।

धूर्तैः प्रवर्तितं यज्ञे नैतद्वेदेषु कथ्यते ॥५३॥

काषायग्रहणं कपालभरणं केशावलीलुञ्चनं

पाखण्डव्रतभस्मचीवरजटाधारित्वमुन्मत्तता ।

नग्नत्वं निगमागमादिकवितागोष्ठी सभामण्डले

सर्वं चोदरपूरणार्थनटनं न श्रेयसां कारणम् ॥५४॥

गुरुर्न स स्यात् स्वजनो न स स्यात्

पिता न स स्याज्जननी न सा स्यात् ।

देवो न स स्यान्न पतिश्च स म्या-

न्न मोचयेद्यः समुपेतमृत्युम् ॥५५॥

धर्मं यो बाधते धर्मो न स धर्मः कुधर्मकः ।

अविरोधात्तु यो धर्मः स धर्मः सत्यविक्रम ॥५६॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP