साधुसङगः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


मार्गे मार्गे जायते साधुसङगः

सङेग सङेग श्रूयते कृष्णकीर्तिः ।

कीर्तौ कीर्तौ नस्तदाकारवृत्ति-

र्वृत्तौ वृत्तौ सच्चिदानन्दभासः ॥११॥

महत्सेवां द्वारमाहुर्विमुक्त-

स्तमोद्वारं योषितां सङिगसङगम् ।

महान्तस्ते समचित्ताः प्रशान्ता

विमन्यवः सुहृदः साधवोऽपि ॥१२॥

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः

क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ।

गन्तुं पावकमुन्मनस्तदभवद् दृष्टवा तु मित्रापदं

युक्तं तेन जलेन शाम्यति सतां मैत्री पुन्स्त्वीदृशी ॥१३॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP