ज्ञानिसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


ध्यानजले ज्ञानहृदे सर्वपापभयापहे ।

यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥८४॥

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः

क्वचिद्‌भ्रान्तः सौम्यः क्वचिदजगराचारकलितः ।

क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदित-

श्चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥८५॥

चिन्ताशून्यमदैन्यभैक्ष्यमशनं पानं सरिद्वारिषु

स्वातन्त्र्येण निरङकुशा स्थितिर भीर्निद्रा श्मशाने वने ।

वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही

संचारो निगमान्तवीथिषु विदांक्रीडा परे ब्रह्माणि ॥८६॥

तनुं त्यजतु काश्यां वा श्वपचस्य गृहेऽथवा ।

ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः ॥८७॥

यस्य कस्य च वर्णस्य ज्ञानं देहे प्रतिष्टितम् ।

तस्य दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥८८॥

स्नातं तेन समस्ततीर्थसलिलैर्दत्ता च सर्वावनि-

र्यज्ञानां च कृतं सहस्त्रमखिला देवाश्च सम्पूजिताः ।

संसाराच्च समुद्‌धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ

यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥८९॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP