भक्तिसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


तत्र नवधा भक्तिः

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥१॥

उदाहरणानि

श्रीविष्णोः श्रवणे परीक्षिदभवद्‌वैयासकिः कीर्तने

प्रह्लादः स्मरणे तदङ्‌घ्रिभजने लक्ष्मीः पृथुः पूजने ।

अक्रूरस्त्वभिबन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः

सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परम् ॥२॥

श्रवणम्

निशम्य कर्माणि गुणानतुल्या-

न्वीर्याणि लीलातनुभिः कृतानि ।

यदातिहर्षोत्पुलकाश्रुगद्गदं

प्रोत्कण्ठमुग्दायति रौति नृत्यति ॥३॥

श्रृण्वन्सुभद्राणि रथाङगपाणे-

र्जन्मानि कर्माणि च यानि लोके ।

गीतानि नामानि तदर्थकानि

गायन्विलज्जो विचरेदसङगः ॥४॥

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।

न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥५॥

श्वविड्‌वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।

न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥६॥

कीर्तनम्

हरेर्नामैव नामैव नामैव मम जीवनम् ।

कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥७॥

नाहं वसामि बैकुण्ठे योगिनां हृदये न च ।

मद्‌भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥८॥

गीत्वा च मम नामानि विचरेन्मम सन्निधौ ।

इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥९॥

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।

कीर्तनादेव कृष्णस्य मुक्तसङागः परं व्रजेत् ॥१०॥

कृते यद्‌ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।

द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥११॥

तदेव रम्यं रुचिरं नवं नवं तदेव शश्‍वन्मनसो महोत्सवम् ।

तदेव शोकार्णवशोषणं नृणां यदुत्तमश्‍लोकयशोऽनुगीयते ॥१२॥

न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद्‌ध्वाङक्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥

स वाग्विसर्गो जनताघसम्प्लवो

यस्मिन्प्रतिश्‍लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङिकतानि य-

च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥१४॥

तृणादपि सुनीचेन तरोरपि सहिष्णुना ।

अमानिना मानदेन कीर्तनीयः सदा हरिः ॥१५॥

कमलनयन वासुदेव विष्णो

धरणिधराच्युत शङखचक्रपाणे ।

भव शरणमितीरयन्ति ये वै

त्यज भट दूरतरेण तानपापान् ॥१६॥

स्मरणम् (ध्यानं च )

भगवत उरुविक्रमाङ्‌घ्रिशाखा-

नखमणिचन्द्रिकया निरस्ततापे ।

हृदि कथमुपसीदतां पुनः

स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥१७॥

ते सभाग्या मनुष्येषु कृतार्था नृप निश्चितम् ।

स्मरन्ति ये स्मारयन्ति हरेर्नाम कलौ युगे ॥१८॥

कृष्णे रताः कृष्णमनुस्मरन्ति

रात्रौ च कृष्णं पुनरुत्थिता ये ।

तेऽभिन्नदेहाः प्रविशन्ति कृष्णे

हविर्यथा मन्त्रहुतं हुताशे ॥१९॥

ये मानवा विगतरागपरावरज्ञा

नारायणं सुरगुरुं सततं स्मरन्ति ।

ध्यानेन तेन हतकिल्बिषचेतनास्ते

मातुः पयोधररसं न पुनः पिबन्ति ॥२०॥

पादसेवनम्

सकृन्मनः कृष्णपदारविन्दयो-

र्निवेशितं तद्‌गुणरागि यैरिह ।

न ते यमं पाशभृतश्च तद्भटान्

स्वप्‍नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥२१॥

श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या

लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।

यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयास-

स्तद्वद्वयं च तव पादरजः प्रपन्नाः ॥२२॥

तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश ।

पश्यामि नान्यच्छरणं तवाङ्‌घ्रिद्वन्द्वातपत्रादमृताभिवर्षात् ॥२३॥

अर्चनम्

नरके पच्यमानस्य यमेन परिभाषितः ।

किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥२४॥

एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।

कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥२५॥

वन्दनम्

खं वायुमग्निं सलिलं महीं च

ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।

सरित्समुद्रांश्च हरेः शरीरं

यत्किञ्च भूतं प्रणमेदनन्यः ॥२६॥

एकोऽपि कृष्णस्य कृतः प्रणामो

दशाश्‍वमेधावमृथेन तुल्यः ।

दशाश्वमेधी पुनरेति जन्म

कृष्णप्रणामी न पुनर्भवाय ॥२७॥

सर्वस्वनिवेदनम्

कायेन वाचा मनसेन्द्रियैर्वा

बुद्धयाऽऽत्मना वानुसृतस्वभावात् ।

करोति यद् यत् सकलं परस्मै

नारायणायेति समर्पयेत्तत् ॥२८॥

भक्तिसामान्यम्

श्रृण्वन् गृणन् संस्मरयंश्च चिन्तयन्

नामानि रुपाणि च मङगलानि ते ।

क्रियासु यस्त्वच्चरणारविन्दयो-

राविष्टचेता न भवाय कल्पते ॥२९॥

विपदः सन्तु नः शश्वत्तत्र तत्र जगद्गुरो ।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥३०॥

वाणी गुणानुकथने श्रवणौ कथायां

हस्तौ च कर्मसु मनस्तव पादयोर्नः ।

स्मृत्यां शिरस्तव निवासजगत्प्रणामे

दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥३१॥

श्रेयःस्त्रुतिं भक्तिमुदस्य ते विभो

क्लिश्यन्ति ये केवलबोधलब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद्यथा स्थूलतुषावघातिनाम् ॥३२॥

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।

कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥३३॥

न साधयति मां योगो न सांख्यं धर्म उद्धव ।

न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥३४॥

कुर्वन्ति शान्तिं विबुधाः प्रहृष्टाः

क्षेमं प्रकुर्वन्ति पितामहाद्याः ।

स्वस्ति प्रयच्छन्ति मुनीन्द्रमुख्या

गोविन्दभक्तिं वहतां नराणाम् ॥३५॥

शुभा ग्रहा भूतपिशाचयुक्ता

ब्रह्मादयो देवगणाः प्रसन्नाः ।

लक्ष्मीः स्थिरा तिष्ठति मन्दिरे च

गोविन्दभक्तिं वहतां नराणाम् ॥३६॥

गङगागयानैमिषपुष्कराणि

काशी प्रयागः कुरुजाङगलानि ।

तिष्ठन्ति देहे कृतभक्तिपूर्वं

गोविन्दभक्तिं वहतां नराणाम् ॥३७॥

सकलभुवनमध्ये निर्धनास्तेऽपि धन्या

निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।

हरिरपि निजलोकं सर्वथा तं विहाय

प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥३८॥

भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः ।

अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे ॥३९॥

नो मुक्‍त्यै स्पृहयामि नाथ विभवैः कार्यं न सांसारिकैः

किंत्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये ।

स्वप्ने जागरणे स्थितौ विचलने दुःखे सुखे मन्दिरे

कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ॥४०॥

नानाचित्रविचित्रवेषशरणा नानामतभ्रामका

नानातीर्थनिषेवका जपपरा मौने स्थिता नित्यशः ।

सर्वे चोदरसेवकास्त्वभिमता वादे विवादे रता

ज्ञानान्मुक्तिरिदं वदन्ति मुनयो मुक्‍त्यापि सा दुर्लभा ॥४१॥

वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः ।

वरमपि घोरे नरके पतनं न च हरिभक्तेर्विमुखः सङगः ॥४२॥

विनिश्चितं वदामि ते न अन्यथा वचांसि मे ।

हरिं नरा भजन्ति येऽतिदुस्तरं तरन्ति ते ॥४३॥

व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का

कुब्जायाः किमु नाम रुपमधिकं किं तत्सुदाम्नो धनम् ।

वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषं

भक्‍त्या तुष्यति केवलं न च गुणैर्भक्तिप्रियो माधवः ॥४४॥

भक्तस्य लक्षणं माहात्म्यं च

सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।

भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥४५॥

त्रिभुवनविभवहेतवेऽप्यकुण्ठ-

स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।

न चलति भगवत्पदारविन्दा-

ल्लवनिमिषार्धमपि यः स वैष्णवाग्रयः ॥४६॥

विसृजति हृदयं न यस्य साक्षा-

द्धरिरवशाभिहितोऽप्यघौघनाशः ।

प्रणयरशनया धृताङ्‌घ्रिपद्मः

स भवति भागवतप्रधान उक्तः ॥४७॥

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि-

द्धसन्ति नन्दन्ति वदन्त्य लौकिकाः ।

नृत्यन्ति गायन्त्यनुशीलयन्त्यजं

भवन्ति तूष्णीं परमेत्य निर्वृताः ॥४८॥

न नाकपृष्ठं न च सार्वभौमं

न पारमेष्ठयं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥४९॥

न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङग संसृतिम् ।

स्मरन्मुकुन्दाङ्‌घ्रयुपगूहनं पुनर्विहातुमिच्छेन्न रसग्रहो यतः ॥५०॥

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्‌घ्रिरेणुभिः ॥५१॥

सालोक्यसार्ष्टिसामीप्यसारुप्यैकत्वमप्युत ।

दीयमानं न गृह्वन्ति विना मत्सेवनं जनाः ॥५२॥

अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ।

साधुभिर्ग्रस्तहृदयो पिष्यन्ते सर्वमानवाः ।

दुःखमुक्तः सदानन्दः कृष्णभक्तो हि केवलः ॥५४॥

वासुदेवस्य ये भक्ताः शान्तास्तद्गतमानसाः ।

तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥५५॥

ये मे भक्ता हि हे पार्थ न मे भक्तास्तु मे मताः ।

मद्भक्तस्य तु ये भक्तास्ते मे भक्ततमा मताः ॥५६॥

सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेहरज्जुभिः ।

अजितोऽपि जितोऽहं तैरवशोऽपि वशीकृतः ॥५७॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP