विवेकसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


परस्त्री मातेव क्वचिदपि न लोभः परधने

न मर्यादाभङगः क्वचिदपि न नीचेष्वभिरतिः ।

रिपौ शौर्यं धैर्यं विपदि विनयः सम्पदि सदा

इदं वच्मो भ्रातर्भरत ! नियतं ज्ञास्यसि मुदे ॥१४॥

लब्धा विद्या राजमान्या ततः किं

प्राप्ता सम्पद्वैभवाढया ततः किम् ।

भुक्ता नारी सुन्दराङगी ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१५॥

यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा

यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्‍नो महान्

प्रोद्दीप्‍ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ॥१६॥

भज विश्रान्तिं त्यज रे भ्रान्तिं निश्चिनु शैवं निजरुपम् ।

हेयादेयातीतं सच्चित्सुखरुपस्त्वं भव शिष्टः ॥१७॥

कदाहं भो स्वामिन्नियतमनसा त्वां हृदि भज-

न्नभद्रे संसारे ह्यनवरतदुःखेऽतिविरतः ।

लभेयं तां शान्तिं परममुनिभिर्या ह्यधिगता

दयां कृत्वा मे त्वं वितर परशान्तिं भवहर ॥१८॥

कदाहं हे स्वामिञ्जनिमृतिमयं दुःखनिविडं

भवं हित्वा सत्येऽनवरतसुखे स्वात्मवपुषि ।

रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका

रमन्ते यस्मिंस्ते कृतसकलकृत्या यतिवराः ॥१९॥

कदा मे हृत्पद्‌मे भ्रमर इव पद्‌मे प्रतिवसन्

सदा ध्यानाम्भासादनिशमुपहूतो विभुरसौ ।

स्फुरज्ज्योतीरुपो रविरिव रमासेव्यचरणो

हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥२०॥

न रम्यं नारम्यं प्रकृतिगुणतो वस्तु किमपि

प्रियत्वं यत्र स्यादितरदपि तद्‌ग्राहकवशात् ।

रथाङगाह्वानानां भवति विधुरङगारशकटी-

पटीराम्भःकुम्भः स भवति चकोरीनयनयोः ॥२१॥

धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता-

मानन्दाश्रुजलं पिबन्ति शकुना निःशङकमङेकशयाः ।

अस्माकं तु मनोरथोपरचितप्रासादवापीतट-

क्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते ॥२२॥

जिह्वे लोचन नासिके श्रवण हे त्वक् चापि नो वार्यसे

सर्वेभ्यस्तु नमस्कृताञ्जलिरहं सप्रश्रयं प्रार्थये ।

युष्माकं यदि सम्मतं तदधुना नात्मानमिच्छाम्यहं

होतुं भूमिभुजां निसर्गदहनज्वालाकराले गृहे ॥२३॥

मातर्माये भगिनि कुमते हे पितर्मोहजाल

व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः ।

सद्यो लक्ष्मीरमणचरणभ्रष्‍टगङगाप्रवाह-

व्यामिश्रायां दृषदि परमब्रह्मदृष्टिर्भवामि ॥२४॥

धर्मं भजस्व सततं त्यज लोकधर्मान्

सेवस्व साधुपुरुषाञ्जहि कामतृष्णाम् ।

अन्यस्य दोषगुणचिन्तनमाशु मुक्‍त्वा

सेवाकथारसमहो नितरां पिब त्वम् ॥२५॥

नन्दन्ति मन्दाः श्रियमप्यनित्यां

परं विषीदन्ति विपद्‌गृहीताः ।

विवेकदृष्टया चरतां नराणां

श्रियो न किञ्चिद् विपदो न किञ्चित् ॥२६॥

अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः ।

अहो श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥२७॥

इतो न किञ्चित्परतो न किञ्चिद्

यतो यतो यामि ततो न किञ्चित् ।

विचार्य पश्यामि जगन्न किञ्चित्

स्वात्मावबोधादधिकं न किञ्चित् ॥२८॥

पुराणान्ते श्मशानान्ते मैथुनान्ते च या मतिः ।

सा मतिः सर्वदा चेत् स्यात् को न मुच्येत बन्धनात् ॥२९॥

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।

नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥३०॥

शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।

न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥३१॥

न च विद्यासमो बन्धुर्न मुक्तेः परमा गतिः ।

न वैराग्यात् परं भाग्यं नास्ति त्यागसमं सुखम् ॥३२॥

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३३॥

अहन्यहनि भूतानि गच्छन्ति यममन्दिरम् ।

शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमतः परम् ॥३४॥

अस्मिन्महामोहमये कटाहे

सूर्याग्निना रात्रिदिनेन्धनेन ।

मासर्तुदर्वीपरिघट्टनेन

भूतानि कालः पचतीति वार्त्ता ॥३५॥

मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यजेः ।

क्षमार्जवदयाशौचं सत्यं पीयूषवत् पिबेः ॥३६॥

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते

मानुष्यमर्थदमनित्यमपीह धीरः ।

तूर्णं यतेत नु पतेदनुमृत्यु याव-

न्निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥३७॥

स्त्रीणां स्त्रीसङिगनां सङंगत्यक्‍त्वा दूरत आत्मवान् ।

क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥३८॥

न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङगतः ।

योषित्सङगाद्यथा पुंसो यथा तत्सङिगसङगतः ॥३९॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP