श्रीमुरलीसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द-

श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।

अधरमणिसमीपं प्राप्तवत्यां भवत्यां

कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥२२४॥

लोकानुद्धरयञ्‌श्रुतीर्मुखरयन् क्षोणीरुहान्हर्षयञ्-

च्छैलान्विद्रवयन्मृगान्विवशयन्गोवृन्द मानन्दयन् ।

गोपान्सम्भ्रमयन्मुनीन्मुकुलयन्सप्तस्वराञ्जृम्भय-

न्नोङकारार्थमुदीरयन्विजयते वंशीनिनादः शिशोः ॥२२५॥

मुखारविन्दनिस्यन्दमरन्दभरतुन्दिला ।

ममानन्दं मुकुन्दस्य सन्दुग्धां वेणुकाकली ॥२२६॥

मुरहर रन्धनसमये मा कुरु मुरलीरवं मधुरम् ।

नीरसमेधो रसतां कृशानुरप्येति कृशतनुताम् ॥२२७॥

ध्यानं बलात् परमहंसकुलस्य भिन्दन्

निन्दन् सुधामधुरिमानमधीरधर्मा ।

कन्दर्पशासनधुरां मुहुरेव शंसन्

वंशीध्वनिर्जयति कंसनिषूदनस्य ॥२२८॥

भिन्दन्नम्बुभृतश्चमत्कृतिपदं कुर्वन् मुहुस्तुम्बुरुं

ध्यानादन्तरयन् सनन्दनमुखान्संस्तम्भयन् वेधसम् ।

औत्सुक्यावलिभिर्बलिं विवलयन् भोगीन्द्रमाघूर्णयन्

भिन्दन्नण्डकटाहभित्तिमभितो बभ्राम वंशीध्वनिः ॥२२९॥

N/A

References : N/A
Last Updated : September 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP