श्रीराधासूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


राधिकां नौमि नीलाब्जमदमोचनलोचनाम् ।

श्रीनन्दनन्दनप्रेमवापीखेलन्मरालिकाम् ॥१९८॥

कुन्दकुञ्जममुं पश्य सरसीरुहलोचने ।

अमुना कुन्दकुञ्जेन सखि मे किं प्रयोजनम् ॥१९९॥

श्रीमत्कृष्णे मधुपुरगते निर्मला कापि बाला

गोपी नीलोत्पलनयनजां वारिधारां वहन्ती ।

म्लानिव्याप्ता शशधरनिभं धारयन्ती तदास्यं

गाढप्रीतिच्युतिकृतजरा निर्भरं कातराभूत ॥२००॥

वृन्दारण्यान्मधुपुरमिते माधवे तस्य पश्चा-

दायास्यामि त्वरितमितिवाग्बीजसम्भूतमेकम् ।

आशावृक्षं नयनसलिलैः सिञ्चती वर्द्धयन्ती

राधा बाधाविवशहृदया यापयामास मासान् ॥२०१॥

गोपीमात्रं घुणलिपिनयान्माधवप्रेमपात्रं

मत्वा यत्त्वामनतिशयिनी दृष्‍टिरग्रे ममासीत् ।

क्षन्तव्यं तद्विधिविधिसुतव्योमकेशाब्धिपुत्री-

मृग्यः पाशे पशुरिव तव प्रेम्णि बद्धो यदस्ति ॥२०२॥

धन्येयं धरणी ततोऽपि मथुरा तत्रापि वृन्दावनं

तत्रापि व्रजवासिनो युवतयस्तत्रापि गोपाङगनाः ।

तत्राचिन्त्यगुणैकधामपरमान्दात्मिका राधिका

लावण्याम्बुनिधिस्त्रिलोकरमणीचूडामणिः काचन ॥२०३॥

या पूर्वं हरिणा प्रयाणसमये संरोपिताशालता

साभृत् पल्लविता चिरात् कुसुमिता नेत्राम्बुसेकैः सदा ।

विज्ञातं फलितेति हन्त भवता तन्मूलमुन्मूलितं

रे रे माधवदूत जीवविहगः क्षीणः कमालम्बते ॥२०४॥

आनम्रायां मयि निजमुखालोकलक्ष्मीप्रसादं

खेदश्रेणीविरचितमनोलाघवायाविधेहि ।

सेवाभाग्ये यदपि न विभो योग्यता मे तथापि

स्मारं स्मारं तव करुणतापूरमेवं ब्रवीमि ॥२०५॥

असितावयवस्य या व्रजेन्दोः

सितशोभैव पृथक्‌कृतेव भाति ।

प्रणयातिशयेन तां नु राधां

भवबाधाविनिवृत्तये नमामः ॥२०६॥

संविधाय दशने तृणं विभो प्रार्थये व्रजमहेन्द्रनन्दन ।

अस्तु मोहन तवातिवल्लभा जन्मजन्मनि मदीश्वरी प्रिया ॥२०७॥

यो ब्रह्मरुद्रशुकनारदभीष्ममुख्यैरालक्षितो न सहसा पुरुषस्य तस्य ।

सद्योवशीकरणचूर्णमनन्तशक्तिं तं राधिकाचरणरेणुमनुस्मरामि ।

श्यामेति सुन्दरवरेति मनोहरेति

कन्दर्पकोटिललितेति सुनागरेति ।

सोत्कण्ठमह्नि गृणती मुहुराकुलाक्षी

सा राधिका मयि कदा नु भवेत्प्रसन्ना ॥२०९॥

कृष्णः पक्षो नवकुवलयं कृष्णसारस्तमालौ

नीलाम्भोदस्तव रुचिपदं नामरुपैश्च कृष्णा ।

कृष्णे कस्मात्तव विमुखता मोहनश्याममूर्ता-

वित्युक्‍त्वा त्वां प्रहसितमुखीं किन्नु पश्यामि राधे ॥२१०॥

ध्यायंस्तं शिखिपिच्छमौलिमनिशं तन्नाम सङकीर्तयन्

नित्यं तच्चरणाम्बुजं परिचरंस्तन्मन्त्रवर्यं जपन् ।

श्रीराधापददास्यमेव परमाभीष्‍टं हृदा धारयन्

कर्हि स्यां तदनुग्रहेण परमोद्भूतानुरागोत्सवः ॥२११॥

राधाकरावचितपल्लववल्लरीके राधापदाङकविलसन्मधुरस्थलीके ।

राधायशोमुखरमत्तखगावलीके राधाविहारविपिने रमतां मनो मे ॥२१२॥

N/A

References : N/A
Last Updated : September 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP