श्रीनन्दादिगोपसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


श्रुतिमपरे स्मृतिमपरे भारमपरे भजन्तु भवभीताः ।

अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥१९१॥

दोहः प्रायो न भवति गवां दोहनञ्चेन्न पाकः

क्षीराणां स्यात् स यदि घटते दुर्लभं तद्दधित्वम् ।

दध्नः सिद्धौ क्व खलु मथनं मन्थने क्वोपयोगः

तक्रादीनामिह गतिरभूदद्य गोधुग्गृहेषु ॥१९२॥

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥१९३॥

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां

यद्गोकुलेऽपि कतमा ङ्‌घ्रिरजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान्मुकुन्द०

स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥१९४॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP