शुक्रवारचें अभंग, पद व भजन

शुक्रवारचें अभंग, पद व भजन

शुक्रवारचें लक्ष्मीचें भजन

नमः सिंधुकन्ये नमः सर्वमान्ये । नमो विष्णुमान्ये वदान्ये ॥ध्रु०॥

लक्ष्मि पद्मालये विष्णुवत्सालये लोकमातर्नमो विश्वनिलये ॥

लोकमातर्‌ नमो विश्वनिलये ॥

क्षीरसागरसुते ते नमः सुरनुते वेदगणसंस्तुते विश्वमान्ये ॥१॥

यत्कृपासत्कटाक्षोपलाब्धोत्कटाः संपदो लेभिरे शक्रमुख्याः ॥

भोगमोक्षप्रदे भक्तजनकामदे सर्वदे सर्वदा पाहि मान्ये ॥२॥

मस्तके या लिपिः केन लिखिताह्यपि त्वं तदन्तर्मुहुर्‌ लिखसि साऽपि ॥

ब्रह्मणा वार्यते नैव तद्धार्यते, यद्वचे मस्तके नैव धन्ये ॥३॥

भार्गवि र्त्व सदा भार्गवाहे मुदा पर्यटसि कामदे त्वं हि वरदा ॥

वासुदेवप्रिये ते नमोऽतींद्रिये, वासुदेवष्टदे सिंधुकन्ये ॥४॥

भजन

जय जय कमले । लक्ष्मी विमले ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP