श्रीशिवसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


जय जय हे शिव दर्पकदाहक दैत्यविघातक भूतपते

दशमुखनायक शायकदायक कालभयानक भक्तगते ।

त्रिभुवनकारकधारकमारक संसृतिकारक धीरमते

हरिगुणनायक ताण्डवनायक मोक्षविधायक योगरते ॥१॥

शिशिरकिरणधारी शैलबालाविहारी

भवज्लनिधितारी योगिहृत्पद्मचारी ।

शमनजभयहारी प्रेतभूमिप्रचारी

कृपयतु मयि देवः कोऽपि संहारकारी ॥२॥

यः शङकरोऽपि प्रणयं करोति स्थाणुस्तथा यः परपूरुषोऽपि ।

उमागृहीतोऽप्यनुमागृहीतः पायादपायात्स हि नः स्वयम्भूः ॥३॥

मूद्धप्रोद्भासिगङेगक्षणगिरित नयादुःखानिःश्वासपात

स्फायन्मालिन्यरेखाछविरिव गरलं राजते यस्य कण्ठे ।

सोऽयं कारुण्यसिन्धुः सुरवरमुनिभिः स्तूयमानो वरेण्यो

नित्यं पायादपायात्सततशिवकरः शङकरः किङकरंमाम् ॥४॥

किं सुप्तोऽसि किमाकुलोऽसि जगतः सृष्टस्य रक्षाविधौ

किंवा निष्‍करुणोऽसि नूनमथवा क्षीबः स्वतन्त्रोऽसि किम् ।

किंवा मादृशनिः शरण्यकृपणाभाग्यैर्जडोऽवागसि

स्वामिन्यन्न श्रृणोषि मे विलपितं यन्नोत्तरं यच्छसि ॥५॥

कुन्द इन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्ट्सिद्धिदम् ।

कारुणीककलकञ्जलोचनं नौमि शङ्करमनङगमोचनम् ॥६॥

मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं

वैराग्याम्बुजभास्करं ह्यघघनध्वान्तापहं तापहम् ।

मोहाम्भोधरपूगपाटनविधौ श्‍वासं भवं शङकरं

वन्दे ब्रह्मकुलं कलङकशमनं श्रीरामभूपप्रियम् ॥७॥

कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं

महावाक्यार्थानामवगतसमभ्यासवशतः ।

गतद्वैताभावः शिव शिव शिवेत्येव विलपन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥८॥

त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि

द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।

यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-

स्तत्रापि प्रहरन्ति चेत् परिभवः कस्यैष गर्हावहः ॥९॥

अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षामिधैः

क्षिप्तं मोहमदान्धकूपकुहरे दुर्हृद्‌भिराभ्यन्तरैः ।

क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं

मा मा मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥१०॥

कदा वाराणस्याममरतटिनीरोधसि वसन्

वसानः कौपीनं शिरसि निधधानोऽञ्जलिपुटम् ।

अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन

प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥११॥

कदा वाराणस्यां विमलतटिनीतीरपुलिने

चरन्तं भूतेशं गणपतिभवान्यादिसहितम् ।

अये शम्भो स्वामिन् मधुरडमरुवादन विभो

प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥१२॥

कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः

क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः ।

कङकालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः

कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिकः कौ ॥१३॥

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने

सुखासीना शान्तध्वनिषु रजनीषु द्युसरितः ।

भवाभोगोद्विग्नाः शिव शिव शिवेत्यार्तवचसा

कदा स्यामानन्दोद्गतबहुलबाष्पाप्लुतदृशः ॥१४॥

यस्ते ददाति रवमस्य वरं ददासि

योवा मदं वहति तस्य दमं विधत्से ।

इत्यक्षरद्वयविपर्ययकेलिशील

किं नाम कुर्वति नमो न मनः करोषि ॥१५॥

N/A

References : N/A
Last Updated : March 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP