ब्रह्मसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये ।

सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥१॥

नमस्ते सते ते जगत्कारणाय नमस्ते चिते सर्वलोकाश्रयाय ।

नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने शाश्वताय ॥२॥

त्वमेकं शरण्यं त्वमेकं वरेण्यंत्वमेकं जगत्पालकं स्वप्रकाशम् ।

त्वमेकं जगत्कर्तृ पातृ प्रहर्तृ त्वमेकं परं निश्चलं निर्विकल्पम् ॥३॥

भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् ।

महोच्चैःपदानां नियन्तृ त्वमेकं परेषां परं रक्षणं रक्षणानाम् ॥४॥

वयं त्वां स्मरामो वयं त्वां भजामो वयं त्वां जगत्साक्षिरुपं नमामः ।

सदेकं निधानं निरालम्बमीशंभवाम्भोधिपोतं शरण्यं व्रजामः ॥५॥

जन्माद्यस्य यतोऽन्वयादिततश्चार्थेष्वभिज्ञः स्वराट्

तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः

तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा

धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परंधीमहि ॥६॥

ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः

शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः ।

द्वीपा नक्षत्रतारा रविवसुमुनयो व्योम भूरश्विनौ च

संलीना यस्य सर्वे व पुषि स भगवान् पातु नो विश्वरुपः ॥७॥

अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां

मेरुर्मृत्कणतां तृणं कुलिशतां वज्रं तृणप्रायताम् ।

वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया

लीलादुर्ललिताद्भुतव्यसनिने देवाय तस्मै नमः ॥८॥

N/A

References : N/A
Last Updated : March 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP