विवेकचूडामणीः - श्लोक संग्रह ३५१-४००

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


नित्याद्वयाखण्डचिदेकरूपो

बुद्ध्यादिसाक्षी सदसद्विलक्षणः ।

अहंपदप्रत्ययलक्षितार्थः

प्रत्यक् सदानन्दघनः परात्मा ॥३५१॥

इत्थं विपश्चित्सदसद्विभज्य

निश्चित्य तत्त्वं निजबोधदृष्ट्या ।

ज्ञात्वा स्वमात्मानमखण्डबोधं

तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥३५२॥

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा ।

समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥३५३॥

त्वमहमिदमितीयं कल्पना बुद्धिदोषात्

प्रभवति परमात्मन्यद्वये निर्विशेषे ।

प्रविलसति समाधावस्य सर्वो विकल्पो

विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥३५४॥

शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं

कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।

तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्

ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५५॥

समाहिता ये प्रविलाप्य बाह्यं

श्रोत्रादि चेतः स्वमहं चिदात्मनि ।

त एव मुक्ता भवपाशबन्धैः

नान्ये तु पारोक्ष्यकथाभिधायिनः ॥३५६॥

उपाधिभेदात्स्वयमेव भिद्यते

चोपाध्यपोहे स्वयमेव केवलः ।

तस्मादुपाधेर्विलयाय विद्वान्

वसेत्सदाऽकल्पसमाधिनिष्ठया ॥३५७॥

सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।

कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५८॥

क्रियान्तरासक्तिमपास्य कीटको

ध्यायन्नलित्वं ह्यलिभावमृच्छति ।

तथैव योगी परमात्मतत्त्वं

ध्यात्वा समायाति तदेकनिष्ठया ॥३५९॥

अतीव सूक्ष्मं परमात्मतत्त्वं

न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।

समाधिनात्यन्तसुसूक्ष्मवृत्या

ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥३६०॥

यथा सुवर्णं पुटपाकशोधितं

त्यक्त्वा मलं स्वात्मगुणं समृच्छति ।

तथा मनः सत्त्वरजस्तमोमलं

ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥३६१॥

निरन्तराभ्यासवशात्तदित्थं

पक्वं मनो ब्रह्मणि लीयते यदा ।

तदा समाधिः सविकल्पवर्जितः

स्वतोऽद्वयानन्दरसानुभावकः ॥३६२॥

समाधिनाऽनेन समस्तवासना-

ग्रन्थेर्विनाशोऽखिलकर्मनाशः ।

अन्तर्बहिः सर्वत एव सर्वदा

स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥३६३॥

श्रुतेः शतगुणं विद्यान्मननं मननादपि ।

निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥३६४॥

निर्विकल्पकसमाधिना स्फुटं

ब्रह्मतत्त्वमवगम्यते ध्रुवम्

नान्यथा चलतया मनोगतेः

प्रत्ययान्तरविमिश्रितं भवेत् ॥३६५॥

अतः समाधत्स्व यतेन्द्रियः सन्

निरन्तरं शान्तमनाः प्रतीचि ।

विध्वंसय ध्वान्तमनाद्यविद्यया

कृतं सदेकत्वविलोकनेन ॥३६६॥

योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः ।

निराशा च निरीहा च नित्यमेकान्तशीलता ॥३६७॥

एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः

संरोधे करणं शमेन विलयं यायादहंवासना ।

तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः

तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ॥३६८॥

वाचं नियच्छात्मनि तं नियच्छ

बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।

तं चापि पूर्णात्मनि निर्विकल्पे

विलाप्य शान्तिं परमां भजस्व ॥३६९॥

देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः ।

यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः ॥३७०॥

तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् ।

संदृश्यते सदानन्दरसानुभवविप्लवः ॥३७१॥

अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।

त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया ॥३७२॥

बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः ।

विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥३७३॥

वैराग्यबोधौ पुरुषस्य पक्षिवत्

पक्षौ विजानीहि विचक्षण त्वम् ।

विमुक्तिसौधाग्रलताधिरोहणं

ताभ्यां विना नान्यतरेण सिध्यति ॥३७४॥

अत्यन्तवैराग्यवतः समाधिः

समाहितस्यैव दृढप्रबोधः ।

प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः

मुक्तात्मनो नित्यसुखानुभूतिः ॥३७५॥

वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः

तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।

एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं

सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७६॥

आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति-

स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः ।

देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि

त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥३७७॥

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं

स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् ।

ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं

ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् ॥३७८॥

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् ।

चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३७९॥

एष स्वयंज्योतिरशेषसाक्षी

विज्ञानकोशो विलसत्यजस्रम् ।

लक्ष्यं विधायैनमसद्विलक्षण-

मखण्डवृत्त्याऽऽत्मतयाऽनुभावय ॥३८०॥

एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया ।

उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ॥३८१॥

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् ।

उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ॥३८२॥

विशुद्धमन्तःकरणं स्वरूपे

निवेश्य साक्षिण्यवबोधमात्रे ।

शनैः शनैर्निश्चलतामुपानयन्

पूर्णं स्वमेवानुविलोकयेत्ततः ॥३८३॥

देहेन्द्रियप्राणमनोऽहमादिभिः

स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः ।

विमुक्तमात्मानमखण्डरूपं

पूर्णं महाकाशमिवावलोकयेत् ॥३८४॥

घटकलशकुसूलसूचिमुख्यैः

गगनमुपाधिशतैर्विमुक्तमेकम् ।

भवति न विविधं तथैव शुद्धं

परमहमादिविमुक्तमेकमेव ॥३८५॥

ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः ।

ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥३८६॥

यत्र भ्रान्त्या कल्पितं तद्विवेके

तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।

भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं

रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥३८७॥

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।

स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥३८८॥

अन्तः स्वयं चापि बहिः स्वयं च

स्वयं पुरस्तात् स्वयमेव पश्चात् ।

स्वयं ह्यावाच्यां स्वयमप्युदीच्यां

तथोपरिष्टात्स्वयमप्यधस्तात् ॥३८९॥

तरङ्गफेनभ्रमबुद्बुदादि

सर्वं स्वरूपेण जलं यथा तथा ।

चिदेव देहाद्यहमन्तमेतत्

सर्वं चिदेवैकरसं विशुद्धम् ॥३९०॥

सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः

सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।

पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं

वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥३९१॥

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।

ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥३९२॥

आकाशवन्निर्मलनिर्विकल्पं

निःसीमनिःस्पन्दननिर्विकारम् ।

अन्तर्बहिःशून्यमनन्यमद्वयं

स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥३९३॥

वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं

ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः ।

ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं

ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् ॥३९४॥

जहि मलमयकोशेऽहंधियोत्थापिताशां

प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् ।

निगमगदितकीर्तिं नित्यमानन्दमूर्तिं

स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥३९५॥

शवाकारं यावद्भजति मनुजस्तावदशुचिः

परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः ।

यदात्मानं शुद्धं कलयति शिवाकारमचलम्

तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥३९६॥

स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।

स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥३९७॥

समाहितायां सति चित्तवृत्तौ

परात्मनि ब्रह्मणि निर्विकल्पे ।

न दृश्यते कश्चिदयं विकल्पः

प्रजल्पमात्रः परिशिष्यते यतः ॥३९८॥

असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥३९९॥

द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि ।

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४००॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP