विवेकचूडामणीः - श्लोक संग्रह ३०१-३५०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


यो वा पुरे सोऽहमिति प्रतीतो

बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया ।

तस्यैव निःशेषतया विनाशे

ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०१॥

ब्रह्मानन्दनिधिर्महाबलवताऽहंकारघोराहिना

संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः

विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं

निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः ॥३०२॥

यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे ।

कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै ॥३०३॥

अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।

प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् ॥३०४॥

अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा

विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।

यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला

प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥३०५॥

सदैकरूपस्य चिदात्मनो विभो-

रानन्दमूर्तेरनवद्यकीर्तेः ।

नैवान्यथा क्वाप्यविकारिणस्ते

विनाहमध्यासममुष्य संसृतिः ॥३०६॥

तस्मादहंकारमिमं स्वशत्रुं

भोक्तुर्गले कण्टकवत्प्रतीतम् ।

विच्छिद्य विज्ञानमहासिना स्फुटं

भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥३०७॥

ततोऽहमादेर्विनिवर्त्य वृत्तिं

संत्यक्तरागः परमार्थलाभात् ।

तूष्णीं समास्स्वात्मसुखानुभूत्या

पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥३०८॥

समूलकृत्तोऽपि महानहं पुनः

व्युल्लेखितः स्याद्यदि चेतसा क्षणम् ।

संजीव्य विक्षेपशतं करोति

नभस्वता प्रावृषि वारिदो यथा ॥३०९॥

निगृह्य शत्रोरहमोऽवकाशः

क्वचिन्न देयो विषयानुचिन्तया ।

स एव संजीवनहेतुरस्य

प्रक्षीणजम्बीरतरोरिवाम्बु ॥३१०॥

देहात्मना संस्थित एव कामी

विलक्षणः कामयिता कथं स्यात् ।

अतोऽर्थसन्धानपरत्वमेव

भेदप्रसक्त्या भवबन्धहेतुः ॥३११॥

कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते ।

कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥३१२॥

वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना ।

वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१३॥

संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः ।

वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ॥३१४॥

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।

त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥३१५॥

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः ।

सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ॥३१६॥

क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।

वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥३१७॥

सद्वासनास्फूर्तिविजृम्भणे सति

ह्यसौ विलीनाप्यहमादिवासना ।

अतिप्रकृष्टाप्यरुणप्रभायां

विलीयते साधु यथा तमिस्रा ॥३१८॥

तमस्तमःकार्यमनर्थजालं

न दृश्यते सत्युदिते दिनेशे ।

तथाऽद्वयानन्दरसानुभूतौ

नैवास्ति बन्धो न च दुःखगन्धः ॥३१९॥

दृश्यं प्रतीतं प्रविलापयन्सन्

सन्मात्रमानन्दघनं विभावयन् ।

समाहितः सन्बहिरन्तरं वा

कालं नयेथाः सति कर्मबन्धे ॥३२०॥

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।

प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥३२१॥

न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः ।

ततो मोहस्ततोऽहंधीस्ततो बन्धस्ततो व्यथा ॥३२२॥

विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।

विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ॥३२३॥

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।

आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥३२४॥

लक्ष्यच्युतं चेद्यदि चित्तमीषद्

बहिर्मुखं सन्निपतेत्ततस्ततः ।

प्रमादतः प्रच्युतकेलिकन्दुकः

सोपानपङ्क्तौ पतितो यथा तथा ॥३२५॥

विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् ।

सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥३२६॥

अतः प्रमादान्न परोऽस्ति मृत्युः

विवेकिनो ब्रह्मविदः समाधौ ।

समाहितः सिद्धिमुपैति सम्यक्

समाहितात्मा भव सावधानः ॥३२७॥

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।

पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ॥३२८॥

संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् ।

जीवतो यस्य कैवल्यं विदेहे स च केवलः ।

यत्किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥३२९॥

यदा कदा वापि विपश्चिदेष

ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् ।

पश्यत्यथामुष्य भयं तदैव

यद्वीक्षितं भिन्नतया प्रमादात् ॥३३०॥

श्रुतिस्मृतिन्यायशतैर्निषिद्धे

दृश्येऽत्र यः स्वात्ममतिं करोति ।

उपैति दुःखोपरि दुःखजातं

निषिद्धकर्ता स मलिम्लुचो यथा ॥३३१॥

सत्याभिसंधानरतो विमुक्तो

महत्त्वमात्मीयमुपैति नित्यम् ।

मिथ्याभिसन्धानरतस्तु नश्येद्

दृष्टं तदेतद्यदचौरचौरयोः ॥३३२॥

यतिरसदनुसन्धिं बन्धहेतुं विहाय

स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत्

सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या

हरति परमविद्याकार्यदुःखं प्रतीतम् ॥३३३॥

बाह्यानुसन्धिः परिवर्धयेत्फलं

दुर्वासनामेव ततस्ततोऽधिकाम् ।

ज्ञात्वा विवेकैः परिहृत्य बाह्यं

स्वात्मानुसन्धिं विदधीत नित्यम् ॥३३४॥

बाह्ये निरुद्धे मनसः प्रसन्नता

मनःप्रसादे परमात्मदर्शनम् ।

तस्मिन्सुदृष्टे भवबन्धनाशो

बहिर्निरोधः पदवी विमुक्तेः ॥३३५॥

कः पण्डितः सन्सदसद्विवेकी

श्रुतिप्रमाणः परमार्थदर्शी ।

जानन्हि कुर्यादसतोऽवलम्बं

स्वपातहेतोः शिशुवन्मुमुक्षुः ॥३३६॥

देहादिसंसक्तिमतो न मुक्तिः

मुक्तस्य देहाद्यभिमत्यभावः ।

सुप्तस्य नो जागरणं न जाग्रतः

स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥३३७॥

अन्तर्बहिः स्वं स्थिरजङ्गमेषु

ज्ञात्वाऽऽत्मनाधारतया विलोक्य ।

त्यक्ताखिलोपाधिरखण्डरूपः

पूर्णात्मना यः स्थित एष मुक्तः ॥३३८॥

सर्वात्मना बन्धविमुक्तिहेतुः

सर्वात्मभावान्न परोऽस्ति कश्चित् ।

दृश्याग्रहे सत्युपपद्यतेऽसौ

सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥३३९॥

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो

बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः ।

संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः

तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥३४०॥

सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः ।

समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥३४१॥

आरूढशक्तेरहमो विनाशः

कर्तुन्न शक्य सहसापि पण्डितैः ।

ये निर्विकल्पाख्यसमाधिनिश्चलाः

तानन्तराऽनन्तभवा हि वासनाः ॥३४२॥

अहंबुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् ।

विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥३४३॥

विक्षेपशक्तिविजयो विषमो विधातुं

निःशेषमावरणशक्तिनिवृत्त्यभावे ।

दृग्दृश्ययोः स्फुटपयोजलवद्विभागे

नश्येत्तदावरणमात्मनि च स्वभावात् ।

निःसंशयेन भवति प्रतिबन्धशून्यो

विक्षेपणं न हि तदा यदि चेन्मृषार्थे ॥३४४॥

सम्यग्विवेकः स्फुटबोधजन्यो

विभज्य दृग्दृश्यपदार्थतत्त्वम् ।

छिनत्ति मायाकृतमोहबन्धं

यस्माद्विमुक्तस्तु पुनर्न संसृतिः ॥३४५॥

परावरैकत्वविवेकवन्हिः

दहत्यविद्यागहनं ह्यशेषम् ।

किं स्यात्पुनः संसरणस्य बीजं

अद्वैतभावं समुपेयुषोऽस्य ॥३४६॥

आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः ।

मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ॥३४७॥

एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात्

तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥३४८॥

अयोऽग्नियोगादिव सत्समन्वयान्

मात्रादिरूपेण विजृम्भते धीः ।

तत्कार्यमेतद्द्वितयं यतो मृषा

दृष्टं भ्रमस्वप्नमनोरथेषु ॥३४९॥

ततो विकाराः प्रकृतेरहंमुखा

देहावसाना विषयाश्च सर्वे ।

क्षणेऽन्यथाभावितया ह्यमीषा-

मसत्त्वमात्मा तु कदापि नान्यथा ॥३५०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP