विवेकचूडामणीः - श्लोक संग्रह २०१-२५०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः ।

सम्बन्धः स्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ॥२०१॥

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ।

ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥२०२॥

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति ।

ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ॥२०३॥

जलं पंकवदत्यन्तं पंकापाये जलं स्फुटम् ।

यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥२०४॥

असन्निवृत्तौ तु सदात्मना स्फुटं

प्रतीतिरेतस्य भवेत्प्रतीचः ।

ततो निरासः करणीय एव

सदात्मनः साध्वहमादिवस्तुनः ॥२०५॥

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् ।

विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः ।

दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥२०६॥

आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोज्जृम्भिता

स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदये ।

पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं

भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥२०७॥

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।

स्वप्नजागरयोरीषदिष्टसंदर्शनादिना ॥२०८॥

नैवायमानन्दमयः परात्मा

सोपाधिकत्वात्प्रकृतेर्विकारात् ।

कार्यत्वहेतोः सुकृतक्रियाया

विकारसंघातसमाहितत्वात् ॥२०९॥

पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः ।

तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥२१०॥

योऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः ।

अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः ।

सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥२११॥

शिष्य उवाच ।

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु ।

सर्वाभावं विना किंचिन्न पश्याम्यत्र हे गुरो ।

विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ॥२१२॥

श्रीगुरुरुवाच ।

सत्यमुक्तं त्वया विदन्निपुणोऽसि विचारणे ।

अहमादिविकारास्ते तदभावोऽयमप्यनु ॥२१३॥

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते ।

तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया ॥२१४॥

तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते ।

कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥२१५॥

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।

अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ॥२१६॥

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते

प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा ।

नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्

नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१७॥

घटोदके बिम्बितमर्कबिम्ब-

मालोक्य मूढो रविमेव मन्यते ।

तथा चिदाभासमुपाधिसंस्थं

भ्रान्त्याहमित्येव जडोऽभिमन्यते ॥२१८॥

घटं जलं तद्गतमर्कबिम्बं

विहाय सर्वं विनिरीक्ष्यतेऽर्कः ।

तटस्थ एतत्त्रितयावभासकः

स्वयंप्रकाशो विदुषा यथा तथा ॥२१९॥

देहं धियं चित्प्रतिबिम्बमेवं

विसृज्य बुद्धौ निहितं गुहायाम् ।

द्रष्टारमात्मानमखण्डबोधं

सर्वप्रकाशं सदसद्विलक्षणम् ॥२२०॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं

अन्तर्बहिःशून्यमनन्यमात्मनः ।

विज्ञाय सम्यङ्निजरूपमेतत्

पुमान् विपाप्मा विरजो विमृत्युः ॥२२१॥

विशोक आनन्दघनो विपश्चित्

स्वयं कुतश्चिन्न बिभेति कश्चित् ।

नान्योऽस्ति पन्था भवबन्धमुक्तेः

विना स्वतत्त्वावगमं मुमुक्षोः ॥२२२॥

ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् ।

येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः ॥२२३॥

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।

विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ॥२२४॥

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् ।

नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥२२५॥

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।

न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥२२६॥

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।

तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥२२७॥

मृत्कार्यभूतोऽपि मृदो न भिन्नः

कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।

न कुम्भरूपं पृथगस्ति कुम्भः

कुतो मृषा कल्पितनाममात्रः ॥२२८॥

केनापि मृद्भिन्नतया स्वरूपं

घटस्य संदर्शयितुं न शक्यते ।

अतो घटः कल्पित एव मोहा-

न्मृदेव सत्यं परमार्थभूतम् ॥२२९॥

सद्ब्रह्मकार्यं सकलं सदेवं

तन्मात्रमेतन्न ततोऽन्यदस्ति ।

अस्तीति यो वक्ति न तस्य मोहो

विनिर्गतो निद्रितवत्प्रजल्पः ॥२३०॥

ब्रह्मैवेदं विश्वमित्येव वाणी

श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।

तस्मादेतद्ब्रह्ममात्रं हि विश्वं

नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥२३१॥

सत्यं यदि स्याज्जगदेतदात्मनोऽ

न तत्त्वहानिर्निगमाप्रमाणता ।

असत्यवादित्वमपीशितुः स्या-

न्नैतत्त्रयं साधु हितं महात्मनाम् ॥२३२॥

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।

न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् ॥२३३॥

यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् ।

यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा ॥२३४॥

अतः पृथङ्नास्ति जगत्परात्मनः

पृथक्प्रतीतिस्तु मृषा गुणादिवत् ।

आरोपितस्यास्ति किमर्थवत्ताऽ-

धिष्ठानमाभाति तथा भ्रमेण ॥२३५॥

भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं

ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।

इदंतया ब्रह्म सदैव रूप्यते

त्वारोपितं ब्रह्मणि नाममात्रम् ॥२३६॥

अतः परं ब्रह्म सदद्वितीयं

विशुद्धविज्ञानघनं निरञ्जनम् ।

प्राशान्तमाद्यन्तविहीनमक्रियं

निरन्तरानन्दरसस्वरूपम् ॥२३७॥

निरस्तमायाकृतसर्वभेदं

नित्यं सुखं निष्कलमप्रमेयम् ।

अरूपमव्यक्तमनाख्यमव्ययं

ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥२३८॥

ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् ।

केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥२३९॥

अहेयमनुपादेयं मनोवाचामगोचरम् ।

अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः ॥२४०॥

तत्त्वंपदाभ्यामभिधीयमानयोः

ब्रह्मात्मनोः शोधितयोर्यदीत्थम् ।

श्रुत्या तयोस्तत्त्वमसीति सम्यग्

एकत्वमेव प्रतिपाद्यते मुहुः ॥२४१॥

एक्यं तयोर्लक्षितयोर्न वाच्यय

निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।

खद्योतभान्वोरिव राजभृत्ययोः

कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४२॥

तयोर्विरोधोऽयमुपाधिकल्पितो

न वास्तवः कश्चिदुपाधिरेषः ।

ईशस्य माया महदादिकारणं

जीवस्य कार्यं शृणु पञ्चकोशम् ॥२४३॥

एतावुपाधी परजीवयोस्तयोः

सम्यङ्निरासे न परो न जीवः ।

राज्यं नरेन्द्रस्य भटस्य खेटकः

तयोरपोहे न भटो न राजा ॥२४४॥

अथात आदेश इति श्रुतिः स्वयं

निषेधति ब्रह्मणि कल्पितं द्वयम् ।

श्रुतिप्रमाणानुगृहीतबोधा-

त्तयोर्निरासः करणीय एव ॥२४५॥

नेदं नेदं कल्पितत्वान्न सत्यं

रज्जुदृष्टव्यालवत्स्वप्नवच्च ।

इत्थं दृश्यं साधुयुक्त्या व्यपोह्य

ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४६॥

ततस्तु तौ लक्षणया सुलक्ष्यौ

तयोरखण्डैकरसत्वसिद्धये ।

नालं जहत्या न तथाऽजहत्या

किन्तूभयार्थात्मिकयैव भाव्यम् ॥२४७॥

स देवदत्तोऽयमितीह चैकता

विरुद्धधर्मांशमपास्य कथ्यते ।

यथा तथा तत्त्वमसीतिवाक्ये

विरुद्धधर्मानुभयत्र हित्वा ॥२४८॥

संलक्ष्य चिन्मात्रतया सदात्मनोः

अखण्डभावः परिचीयते बुधैः ।

एवं महावाक्यशतेन कथ्यते

ब्रह्मात्मनोरैक्यमखण्डभावः ॥२४९॥

अस्थूलमित्येतदसन्निरस्य

सिद्धं स्वतो व्योमवदप्रतर्क्यम् ।

अतो मृषामात्रमिदं प्रतीतं

जहीहि यत्स्वात्मतया गृहीतम् ।

ब्रह्माहमित्येव विशुद्धबुद्ध्या

विद्धि स्वमात्मानमखण्डबोधम् ॥२५०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP