लेखणी पूजा

दिपावली म्हणजे दीपोत्सव हा उत्सव साजरा करुन भोवतालचा अंधार नाहीसा करणे आणि प्रकाशाच्या वाटेने जाणे.


लेखणी पूजा

ध्यान - (लेखणी, टाक, झरणी यांचे सरस्वतीरूपांत ध्यान करावे.)

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्‍व्यापिनीम् )

वीणापुस्तकधारिणीमभयदां जाड्यांधकारापहाम् ।

हस्ते स्फटिकमालिकां विदधती पद्मासने संस्थिताम् ।

वंदे त्वां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥

कृष्णानने द्विजिव्हे च चित्रगुप्तकरस्थिते ।

सदक्षराणा पात्रे च लेख्यं कुरु सदा मम ॥

लेखन्यै नमः । ध्यानं समर्पयामि ।

सर्वोपचार - (लेखणीवर गंधाक्षता, हळदकुंकू व लाल फूल वाहावे.) -

वीणापुस्तकधारिण्यै नमः ।

सर्वोपचारार्थे गंधाक्षतान्‍ हरिद्राकुंकुमं पुष्पं च समर्पयामि ।

(लेखणीला एकदा अक्षता वाहून, नमस्कार करावा.( -

ॐ वाचिन्यै नमः । ॐ वाग्वादिन्यै नमः । ॐ अजितायै नमः ।

ॐ विष्णुमायायै नमः । ॐ हिंगुलायै नमः । ॐ यज्ञविद्यायै नमः ।

ॐ सिद्धविद्यायै नमः । ॐ प्रज्ञायै नमः । ॐ पद्मावत्यै नमः ।

ॐ भुवनैश्वर्यै नमः । ॐ लेखन्यै नमः । ॐ सरस्वत्यै नमः ।

ॐ ब्रह्माण्यै नमः । ॐ भारत्यै नमः । ॐ गिरे नमः । ॐ वाचे नमः ।

ॐ वाण्यै नमः । ॐ हंसगमनायै नमः । ॐ पद्महस्तायै नमः ।

ॐ शारदायै नमः ।

प्रार्थना - (नमस्कार करावा.)

तरुणशकलमिन्दोर्बिभ्रती शुक्लकांतिः । कुचभरनमितांगी सन्निषण्णा सिताब्जे ।

निजकरकमलोद्यल्लेखनी पुस्तकश्रीः । सकलविभवसिद्ध्यै पातु वाग्देवता माम् ॥

प्रज्ञारूपायै लेखन्यै नमः प्रार्थना समर्पयामि ।

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP