दौतीची पूजा

दिपावली म्हणजे दीपोत्सव हा उत्सव साजरा करुन भोवतालचा अंधार नाहीसा करणे आणि प्रकाशाच्या वाटेने जाणे.


दौतीची पूजा

(हात जोडून नमस्कार करावा व ध्यानाचा श्लोक म्हणावा.) -

सद्यच्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीम् ।

घोरास्यां शिरसा स्रजं सुरुचिरमुन्मुक्तकेशावलिम् ।

सृक्काऽसृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालंकृतिम् ।

श्यामांगिं कृतमेखलां शवकरैर्देवी भजे कालिकाम् ॥१॥

मषि त्वं लेखनीयुक्ता चित्रगुप्तशयस्थिता ।

सदक्षरानां पात्रे च लेख्यं कुरु सदा मम ॥२॥

या माया प्रकृतिः शक्तिश्चंडमुंडविमर्दिनी ।

सा पूज्या सर्वदेवैश्च अस्माकं वरदा भव ॥३॥

काल्यै नमः । ध्यानं समर्पयामि ।

काल्यै नमः । आवाहनं समर्पयामि ।

सर्वोपचार - (दौतीवर थोड्या गंधाक्षता, हळदकुंकू व लाल फूल वाहावे.) -

ॐ काल्यै नमः । ॐ कपालिन्यै नमः । ॐ फुल्लायै नमः । ॐ कुरुकुलायै नमः । ॐ विरोधिन्यै नमः । ॐ विप्रचितायै नमः । ॐ उग्रप्रदत्तायै नमः । ॐ नीलायै नमः । ॐ धनायै नमः । ॐ बलाकायै नमः । ॐ मात्रायै नमः । ॐ मुद्रायै नमः । ॐ महाकाल्यै नमः । सर्वोपचारार्थे गंधाक्षतान् हरिद्राकुंकुमं पुष्पं च समर्पयामि ।

प्रार्थना - (नमन करून प्रार्थना म्हणावी.) -

या कालिका रोगहरा सुवंद्या । वश्यानुकूलैर्मदनातुरैश्च ॥

जनैर्जनानां भयहारिणी च । सा देवमाता मयि सौख्यदात्री ॥

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP