प्रार्थना व संकल्प

दिपावली म्हणजे दीपोत्सव हा उत्सव साजरा करुन भोवतालचा अंधार नाहीसा करणे आणि प्रकाशाच्या वाटेने जाणे.


प्रार्थना

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।

लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥१॥

धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥२॥

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ॥

संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥३॥

शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥४॥

सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुऽते ॥५॥

सर्वदा सर्वकार्येषु नास्ति तेषामंगलम् ।

येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः ॥६॥

तदेवं लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।

विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥७॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

येषामिंदीरवश्यामो ह्रदयस्थो जनार्दनः ॥८॥

विनायकं गुरूं भानुं ब्रह्माविष्णुमहेश्वरान् ।

सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥९॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो य सुरासुरैः ।

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥१०॥

सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः ।

देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥११॥

देशकालोच्चारण -

तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च । योगश्च करणं चैव सर्वं विष्णुमयं जगत्‍ । अद्य एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ -

संकल्प -

( हातात अक्षता घेऊन त्या पळीभर पाण्यासह ताम्हनात सोडाव्यात. ) -

मम आत्मनः सकलशास्त्र पुराणोक्तफलप्राप्त्यर्थं - श्रीभगवती लक्ष्मीदेवताप्रीत्यर्थम्, अस्माकं सर्वेषां सकलकुटूंबानां द्विपदचतुष्पदसहितानां क्षेमस्थैर्य, अभय, आयु, आरोग्य, ऐश्वर्य, अभिवृद्ध्यर्थं समस्तमंगलावाप्त्यर्थं समस्ताभ्युदयार्थं च अप्राप्तलक्ष्म्याः प्राप्त्यर्थं प्राप्तलक्ष्म्याः चिरकालवासार्थं अद्य अश्विनकृष्ण - अमावास्यायां प्रतिवार्षिक - विहितम्, यथाज्ञानेन यथामिलोतोपचारद्रव्यैः श्रीलक्ष्मी (कुबेर) श्रीसरस्वतीपूजनम्‍ करिष्ये तदंगत्वेन कलशाराधनं आदौ निर्विघ्नतासिद्ध्यर्थं महागणपतिपूजनं, कलशघंटापूजनादि तथा लेखनी-मषीपात्रादीनां च पूजामहं करिष्ये ।

(हातातील पाणी ताम्हनात सोडावे. )

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP