मराठी मुख्य सूची|विधी|शांती विधी|नक्षत्र जनन शांती|
आचार्य वरणम् व महिम्नः

आचार्य वरणम् व महिम्नः

मूळ, आश्लेषा आणि ज्येष्ठा नक्षत्राच्या कोणत्याही चरणावर जन्मलेल्या बालकाची ब्राम्हणाकडून मंदिरात शांती करून घ्यावी.
Performing yagna to the birth star will help the people to safeguard the life from worries and bad days.


आचार्य वरणम्

यजमान संकल्प - श्रुति स्मृति फल प्राप्त्यर्थं आचार्यादि द्वारा सग्रहमख मूल (आश्लेषा/ज्येष्ठा) जननशांत्याख्यस्य कर्मणि आचार्य वरणं करिष्ये ।

हातावरून पाणी सोडावे. यजमानाने म्हणावे -

अमुक गोत्रोत्पन्नः अमुक वर्मा अहं अमुक प्रवरान्वित अमुक गोत्रोत्पन्नः

अमुक शर्मणः अस्मिन् मूल (आश्लेषा/ज्येष्ठा) जननशांत्याख्यस्य कर्मणि आचार्यं त्वां वृणे ।

असे म्हणून मुख्य आचार्यास एक विडा, सव्वा रुपया व पवित्र द्यावे.

विप्र - वृतोऽस्मि

त्यानंतर इतर ब्राह्मणांनासुद्धा एक विडा, सव्वा रुपया द्यावा. त्यावेळी यजमानाने म्हणावे -

अमुक प्रवरान्वित अमुक गोत्रोत्पन्नः अमुक शमर्णः अस्मिन् मूल (आश्लेषा/ज्येष्ठा) जननशांत्याख्यस्य कर्मणि ऋत्विजं त्वां वृणे ।

त्यानंतर यजमानाने म्हणावे - वृतोऽस्मि

आचार्यस्तु यथा स्वर्गे शक्रादीना बृहस्पतिः । तथा त्वं मम यज्ञेस्मिन् आचार्यो भव सुव्रत ॥ अस्य यागस्य निष्पत्तौ भवंतोऽभ्यर्थिता मया ।

सुप्रसन्नैश्च कर्तव्यं कर्मेदं विधि पूर्वकं ।

आचार्यांनी म्हणावे - अस्मिन् मूल (आश्लेषा/ज्येष्ठा) जननशांत्याख्यस्य कर्मणि यजमानेन व्रतोऽहं । एभिर्ब्राह्मणैः सह यथा ज्ञानतः कर्म करिष्यामि ।

इथपर्यंत विधी झाल्यावर यजमानाचे कार्य संपले. याच्यापुढे आचार्यांनी आपले आचार्यकर्म करावे. आचार्यांनी द्विराचमन करावे.

ॐ केशवाय नमः । श्रीकृष्णाय नमः ।

तिथिर्विष्णुस्तथा वारोनक्षत्रं विष्णुरेव च । योगश्च करणं चैव सर्व विष्णुमयं जगत् । अद्येत्यादि वर्तमान एवं गुण विशेशण विशिष्टायां शुभ पुण्यतिथौ अस्मिन् मूल (आश्लेषा/ज्येष्ठा) जननशांत्याख्यस्य कर्मणि आचार्य कर्म, निर्विघ्नता सिद्ध्यर्थं महागणपति स्मरणं, शरीर शुद्ध्यर्थं विष्णु स्मरणं, स्थल शुद्ध्यर्थं

सर्षप विकीरणं, मुख्य देवता, नवग्रह स्थापनं पूजनं तथा च स्थंडलादि कर्मं करिष्ये ।

हातावरून पाणी सोडावे.

अभीप्सितार्थ सिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्व विघ्न हरस्तस्मै गणाधिपतये नमः । महागणपतये नमः ।

विष्णु जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वर । अनेक रूप दैत्यांतं तं नमामि पुरुषोत्तमम् ।

अपवित्रः पवित्रोवा सर्वावस्थां गतोपि वा । यः स्मरेत् पुंडरीकाक्षं सबाह्याभ्यंतरः शुचिः ।

कलशातील पाणी सर्वत्र शिंपडावे.

यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । स्थानं त्यक्त्वातु तत्सर्व यत्रस्थं तत्र गच्छतु ।

सर्व दिशांना मोहरी फेकावी.

शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः शुक्रः शुर्चिर्गंगा कुर्वंत्वेत्स्थलं शुचिः ।

सर्वत्र पंचगव्य शिंपडावे.

अपवित्रः पवित्रोवा सर्वावस्थां गतोपि वा । यः स्मरेत् पुंडरीकाक्षं सबह्याभ्यंतरः शुचिः ।

पुन्हा कलशातील पाणी सर्वत्र शिंपडावे.

यानंतर ओंजळ पसरून प्रणिता मुद्रेत उभे रहावे व खालील मंत्र म्हणावा.

एनो मुचं तार्क्ष्यमरिष्टनेमिम् । दैत्यघ्नमात्रेयमृभुक्ष मित्रम् । कल्याणरूपं शरणं प्रपदेयऽ भयं शिवं स नस्तनोतु ।

देवा आयांतु यातुधाना अपयांतु विष्णो देव यजनं रक्षस्व । भूमौ प्रादेशं कुर्यात् ।

खाली वाकून जमिनीस अंगठा व तर्जनीचा (टीच) स्पर्श करावा.

नक्षत्र देवतेची प्रतिमा स्थापन करण्यापूर्वी या मूर्तीचे अग्न्युत्तारण करून घ्यावे. या करिता या प्रतिमेस एका पात्रात घेऊन खालील संकल्प म्हणून त्या प्रतिमेवर महिम्नाचे श्लोक म्हणत दुधाचा अभिषेक करावा.

टीप - नक्षत्र प्रतिमेअभावी सुपारी मांडावयाची असेल तर अग्न्युत्तारण प्राणप्रतिष्ठा करण्याची आवश्यकता नाही.

संकल्प -

देशकालो स्मृत्वा अस्याः प्रतिमायाः अंगप्रत्यंग संधि समुत्पन्नवास्याऽग्निकुद्दालाऽग्निटंक अग्न्यातप निरासार्थं अग्न्युत्तारणं करिष्ये ।

हातावरून पाणी सोडावे.

महिम्नाचे पहिले ५ श्लोक

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्बह्यादीनामपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌ ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पंथानं तव च महिमा वाङ्‌मनयसयोरतद्‌व्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवतस्‌तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥

तवैश्वर्यं यत्तज्जगदुरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरणीं विहन्तुंव्याक्रोशीं विदधत इहैके जडधियः ॥४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।

अतर्कैश्वर्यै त्वय्यनवसरदुस्थो हथधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥

यानंतर मूर्तीची प्राणप्रतिष्ठा करावी. त्याचे मंत्र

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP