वधूवरांचे परस्परनिरीक्षण (विवाह)

विवाह संस्कार सोळा संस्कारांपैकी एक आहे. विवाह फक्त शारीरिक संबंध नसून, वंशवृद्धी हे प्रमुख कारण आहे.

The Vivaha is the most Important Samskar of all the Hindu rituals, for continuing their Vansh.


मंगलाष्टके म्हणून अंतःपट दूर करावयाचा, आणि वधूवरांनी आपापल्या हातातील तांदूळ, गूळ, जिरे एकमेकांच्या मस्तकावर घालून एकमेकांकडे प्रेमभराने पहावयाचे, हा विधी यामध्ये समाविष्ट होतो. ’मंगलाष्टके आणि ’परस्परनिरीक्षण’, विधींना शास्त्रात आधार नाही. कन्यादान (सप्तपदी) आणि ’विवाह होम’ (लाजाहोम) हे दोनच भाग तेथे मुख्य मानले आहेत. परंतु लौकिक विवाहसमारंभात ’मंगलाष्टके’ आणि ’परस्परनिरीक्षण’ विधींना फार महत्त्व प्राप्त झाले आहे. इतके की, हे विधी म्हणजेच विवाहसमारंभ होय. असे सामान्यतः मानण्यात येते.

१.

अन्तःपाट

सुमुहूर्त जवळ आला की ब्राह्मणांनी सुशोभित मंडपात मध्यभागी एका हाताच्या अंतराने प्रत्येकी एक किलो तांदळाच्या दोन राशी पूर्व-पश्चिम घालाव्यात. राशीच्या मध्यभागी कुंकवाने प्रत्येकी एक स्वस्तिक काढावे. दोन तंङूलाराशींच्या दरम्यान दोन उपाध्यायांनी उत्तरेस दशा येतील अशा पद्धतीने लोकरी शालजोडीचा, अथवा रेशमी वस्त्राचा अंतःपट धरावा.

२.

विवाहसूक्तपठण

नंतर पूर्वेकडील तंडूलराशीवर वरास पश्चिमाभिमुख उभे करावे, आणि पूर्वेकडील राशीवर वधूस पूर्वाभिमुख उभे करावे. वराच्या आणि वधूच्या हातात तांदूळ, गूळ आणि जिरे एकत्र करून द्यावेत. अंतःपटाच्या उभय बाजूस वधू-वर उभे असतानाच ब्राह्मणांनी

सत्त्येनोत्तभिता मेः, सूर्येणोत्तभिता द्यौः ।

ऋतेनादित्यास्तिष्ठन्ति, दिवि सोमो अधि श्रितः ॥१॥

सोमेनादित्या बलिनः, सोमेन पृथिवी मही ।

अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥

सोमं मन्यते पपिवान्‌ यत्सपिषन्योषधिम्‌ ।

सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥३॥

आच्छद्विधानैर्गुपितो, बार्हतैः सोम रक्षितः ।

ग्राव्णामिच्छृण्वन्तिष्ठसि, न ते अश्नाति पार्थिवः ॥४॥

यत्‌ त्त्वा देव प्रपिबन्ति, तत आ प्यायसे पुनः ।

वायुः सोमस्य रक्षिता, समानां मास आकृतिः ॥५॥

(सूर्यविवाह)

रैभ्यासीदनुदेयी, नाराशंसी न्योचनी ।

सूर्याया भद्रमिद्वासो, गाथयैति परिष्कृतम्‍ ॥६॥

चित्तिरा उपबर्हणं, चक्षुरा अभ्यञ्जनम्‌ ।

द्यौर्भूमिः कोश आसीद्‍, यदयात्‌ सूर्या पतिम्‌ ॥७॥

स्तोमा आसन्‌ प्रतिधयः कुरीरं छन्द ओपशः ।

सूर्याया अश्विना वराऽग्निरासीत्पुरोगवः ॥८॥

सोमो वधू युरभवदश्विनास्तामुभा वरा ।

सूर्या यत्‌ पत्ये शंसन्ती मनसा सविताददात्‌ ॥९॥

मनो अस्या अन आसीद्‌ द्यौरासमुति च्छदिः ।

शुक्रावनड्‌वाहावास्ता यदयात्‌ सूर्या गृहम्‌ ॥१०॥

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।

श्रोत्रे ते चक्रे यात्या व्यानो अक्ष आहतः ।

अनो मनस्मय सूर्या ऽऽरोहत्‌ प्रयती पतिम्‌ ॥१२॥

सूर्याया वहतुः प्रागात्‌ सविता यमवासृजत्‌ ।

अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥१३॥

यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।

विश्वे देवा अनु तद्‌मवाजनान्‍ पुत्रः पितराववृणीत पूषा ॥१४॥

यदयातं शुभस्पती वरेयं सूर्यामुप ।

क्वैकं चक्रं वामासीत्‌ क्व देष्ट्राय तस्थथुः ॥१५॥

द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।

अथैकं चक्रं यद्‌गुहा तदद्धातय इद्विदुः ॥१६॥

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।

ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥१७॥

पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम्‌ ।

विश्वान्यन्यो भुवनाभिचष्ट ऋतूरन्यो विदधज्जायते पुनः ॥१८॥

नवोनवो भवति जायमानोऽह्ला केतुरुषसामेत्यग्रम्‌ ।

भागं देवेभ्यो वि दधात्ययन्‌ प्र चन्द्रमास्तिरते दीर्घमायुः ॥१९॥

सुकिशुकं शल्मलिं विश्वरुपं हिरण्यवर्णं सुवृतं सुचक्रम्‌ ।

आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥२०॥

उदीर्ष्वातः पतिवती ह्ये षा विश्वावसुं नमसा गीर्भिरीळे ।

अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जुनुषा तस्य विद्धि ॥२१॥

उदीर्ष्वातो विश्वावसो नमसेळामहे त्वा ।

अन्यामिच्छ प्रफर्व्यंसं जायां पत्वा सृज ॥२२॥

अनृक्षरा ऋजवः सन्तु पन्था, येभिः सखायो यन्ति नो वरेयम्‌ ।

समर्यमा सं भगो नो निनीयात्‌ सं जास्त्पयं सुयममस्तु देवाः ॥२३॥

प्र त्वा मुञ्चामि वरुणस्य पाशाद्‌, येन त्वाबध्नात्‌ सविता सुशेवः ।

ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥२४॥

प्रेतो मुञ्जामि नामुतः, सुबद्धाममुतस्करम्‌ ।

यथेयमिन्द्र मीढ्‌वः सुपुत्रा सुभगासति ॥२५॥

पूषा त्वेतो नयतु हस्तगृह्या ऽ श्विना त्वा प्र वहता रथेन ।

गृहान्‌ गच्छ गृहपत्‍नी यथासो, वशिनी त्वं विदथमा वदासि ॥२६॥

इहं प्रियं प्रजया ते समृध्यतामस्मिन्‌ गृहे गार्हपत्याय जागृहि ।

एना पत्या तन्वं सं सृजस्वाऽधा जिव्री विदथमा वदाथः ॥२७॥

नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।

एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२८॥

परा देहि शामुल्य ब्रह्मभ्यो वि भजा वसु ।

कृत्यैषा पद्धती भूत्व्या जाया विशते पतिम्‌ ॥२९॥

अश्रीरा तनूर्भवति रुशती पापयामुया ।

पतिर्द्‍वध्वो वाससा स्वमङ्गमभिधित्सते ॥३०॥

ये वध्वश्चन्द्र वहतुं यक्ष्मा यन्ति जनादनु ।

पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥३१॥

मा विदन्‌ परिपन्थिनो य आसीदन्ति दंपती ।

सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥३२॥

सुमङ्गलीरयं वधूरिमां समेत पश्यत ।

सौभाग्यमस्यै दत्त्वायाऽथास्तं वि परेतन ॥३३॥

तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।

सूरा यो ब्रह्मा विद्यात्‌स उद्वाधूयमर्हति ॥३४॥

सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥३५॥

गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।

भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥३६॥

तां पूषञ्छिवतमामेरयस्व यस्यां बीज मनुष्या वपन्ति ।

या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम्‌ ॥३७॥

तुभ्यमग्रे पर्यवहन्त्सूर्या वहतुना सह ।

पुनः पतिभ्यो जायां दा अग्ने प्रजया सह । ॥३८॥

पुनः पत्‍नीमग्निरदादायुषा सह वर्चसा ।

दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम्‌ ॥३९॥

सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।

तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥४०॥

सोमो ददद्भन्धर्वाय गन्धर्वो दददग्नये ।

रथि च पुत्रांश्चादादग्निर्मह्यमथो इमाम्‌ ॥४१॥

इहैव स्तं मा वि यौष्टं विश्वमायुज्यैश्‍नुतम्‌ ।

क्रीळन्तौ पुत्रौनप्तृभिर्मोदमानौ स्वे गृहे ॥४२॥

आ न प्रजां जनयतु प्रजापतिराजरसाय समनाक्त्वर्यमा ।

अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥४३॥

अघोरचक्षुरपतिघ्न्योधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।

वीरसूर्देवकामा स्योना शं नो भव द्विपदे श चतुष्पदे ॥४४॥

इमां त्वमिन्द्र मीढ्‌वः सुपुत्रां सुभगां कृणु ।

दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥४५॥

सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्‌वां भव ।

ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥४६॥

समञ्जन्तु विश्वे देवाः समापो ह्रदयानि नौ ।

सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥४७॥

मंत्राने प्रारंभ होणारे ऋग्वेदाच्या दशम मंडलातील सुविख्यात ’विवाहसूक्त’, (ऋ.१०.८५) पठण करावे. सुवासिनींनी मंगल गीते गावीत.

वैदीक सूक्तांचे आणि मंगलगीतांचे हे पठण चालू असताना वर आणि वधु या उभयतांनी आपापल्या मनामध्ये कुलस्वामीचे स्मरण करीत, व अंतःपटाखालील स्वस्तिकाकडे एकाग्र दृष्टीने पहात निश्चल उभे रहावे.

३.

मंगलाष्टके

तदनंतर ज्योतिष्याने

लक्ष्मी कौस्तुभपारिजातकसुरा धन्वंतरिश्चंद्रमाः ।

गावः कामदुघाः सुरेश्वरगजो रंभादिदेवांगनाः ॥

अश्वः सप्तमुखो विषं हरिधनुः शंखोऽमृतं चांबुधे ।

रत्‍नानीह चतुर्दश प्रतिदिनं कुर्यात्सदा मंगलम्‌ ॥१॥

यं ब्रह्मावरुणेंद्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः ।

वेदैः सांगपदक्रमोपनिषदैर्गायंति यं सामगाः ।

ध्यानावस्थिततद्‌गतेन मनसा पश्यंति यं योगिनो ।

यस्यान्तं न विदुः सुराः सुरगणा देवाय तस्मै नमः ॥२॥

गंगा सिंधु सरस्वती च यमुना गोदावरी नर्मदा ।

कावेरी शरयू महेंद्रतनया चर्मण्वती वेदिका ॥

क्षिप्रा वेत्रवती महासुरनदी ख्याता च या गंडकी ।

पूर्णा पूर्णजलैः समुद्रसहिता कुर्वन्तु वो मंगलम्‌ ॥३॥

आदि मंगलाष्टके (तीन अथवा अधिक ) म्हणावीत.

४.

मंगलमंत्र

मंगलाष्टकानंतर ब्राह्मणांनी

’सुमुहुर्तोऽस्त।

म्हणुन

’तदेव लग्नम्‌ सुदिनं तदेव, ताराबलं चंद्रबलं तदेव ।

विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेऽघ्रियुग स्मरामि ॥४॥

हा मंगलमंत्र पठण करावा.

५.

परस्पर निरीक्षण

त्यानंतर ज्योतिषाने सुचना करताच वधू आणि वर या उभयतांमधील ’अंतःपट (=प्राकृत ’अंतर्पाट’) उत्तर दिशेकडे दूर करावा. वधूच्या हातातील तांदूळ, गूळ, जिरे वराच्या मस्तकावर, आणि वराच्या हातातील तांदूळ, गूळ वधूच्या मस्तकावर घालण्यास, आणि तसे करीत असता एकमेकांकडे प्रेमभावाने पहावयास सांगावे.

वधूकडे पाहताना वराने

अभ्रातृघ्नीं वरुणापतिघ्नी बृहस्पते ।

इंद्रापुत्रघ्नीं लक्ष्म्यंतामस्यै सवितः सुवः ॥१॥

हा मंत्र. तसेच वराकडे पाहताना वधूने

अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।

वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥२॥

हा असे मंत्र क्रमाने म्हणावेत.

निरीक्षणानंतर वराने ’ॐ भूर्भुवः स्वः’ हा गायत्री मंत्र म्हणून वधूच्या भ्रुकृटीच्या मध्यभागी एक एका दर्भाच्या अग्राने स्पर्श करावा, आणि तो दर्भ टाकून आचमन करावे.

६.

अक्षतारोपण मंत्र

नंतर वरास पूर्वाभिमुख, आणि वधूस पश्चिमाभिमुख असे एकमेकांसमोर आसनावर बसवावे. ब्राह्मणांनी

ॐ ऋक्‍ च वा इदमग्रे साम चास्तां, सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव, प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्‌ वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रति च न समवदत, तास्तिस्त्रो भूत्वोपावदँस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति, तिसृभिरुद्‌गायन्ति तिसृभिहि साम संमितं तस्मादेकस्य बह्ण्यो जाया भवन्ति, नैकस्यै बहवः सहपतयो यद्वैतत्सा चामश्च समभवतां तत्सामाभवत्तत्साम्नः सामत्वं सामन्‍ भवति य एवं वेद, यो वै भवति यः श्रेष्ठतामश्नुते, स सामन्‌ भवत्यसामन्य इति हि निन्दन्ति ते वै पंचान्यद्‌भूत्वा पंचान्यद्‌भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्‌गीयश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्‌कारश्च ते यत्पंचान्यद्‌भूत्वा पंचान्यद्‌भूत्वाकल्पेतां तस्मादाहुः पांक्तो यज्ञाः पांक्ताः पशव इति यदु विराजं द्शिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इत्यामा वै स्तोत्रियः प्रजानुरूपः पत्‍नी धाय्या पशवः प्रगाथो गृहाः सूक्तं स वा अस्मिंश्च लोकेऽमुश्मिंश्च प्रजया च पशुभिश्च गृहेषु वसति य एवं वेद ॥१॥

(ऐ. ब्रा. १२)

स्तोत्रियं शंसत्यात्मा वै स्तोत्रियस्तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुतेऽनुरुपं शंसति प्रजा वा अनुरूपः स उच्चैस्तरामिवानुरूपः शंस्तव्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते धाय्यां शंसति पत्‍नी वै धाय्या सा नीचैस्तरामिव धाय्या शंस्तव्या प्रतिवादिनीहास्य गृहेषु पत्‍नी भवति यत्रैवं विद्वान्‍ नीचैस्तरां धाय्या शंसति प्रगाथं शंसति स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुध्या ’इंद्रस्य नु वीर्याणि प्रवोचम्‌’ इति सूक्तं शंसति तद्व एतत्प्रियामिंद्रस्य सूक्तं निष्कैवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आंगिरसं इंद्रस्य प्रियं धामोपांगच्छत्स परमंलोकमजयदुपेंद्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद गृहा वै प्रतिष्ठासूक्तं तत्प्रतिष्ठितमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूल्लभते गृहान्‌ वै नाना जिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा ॥२॥

ने प्रारंभ होणारे देवांना प्रिय असणार्‍या देवनामांनी युक्त असे एतरेय ब्राह्मणातील आशीर्वचन मंत्र म्हणावेत. नंतर उपाध्यायाने वर आणि वधू अशा उभयतांच्या हाती अक्षता देऊन, प्रथम वधूकडून वराच्या, आणि नंतर वराकडून वधूच्या मस्तकावर घालाव्यात. असे पुनःपुन्हा तीनवेळा अथवा पाचवेळा करावे.

येथे वधुवरांचे परस्परनिरीक्षण विधी संपला

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP