मराठी मुख्य सूची|विधी|शांती विधी|प्रकार १|
श्रेयः संपादनम्

श्रेयः संपादनम्

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.


विधी - २८

श्रेयः संपादनम्

आचार्याने वरणक्रमाने यजमानाकडून श्रेय संपादन करवावे.

यजमान - आचार्यादिभ्यः सग्रहमख व वास्तुशांति कर्मणः श्रेयोग्रहणं करिष्ये । उदक सोडावे.

आचार्यः शिवाआपः संतु इति यजमान हस्ते जलं क्षिपेत् ।

आचार्याने शिवा आपः संतु म्हणत यजमानाच्या हातावर पाणी घालावे.

सौमनस्यमस्तु पुष्पं० । अक्षतंचारिष्टंचास्तु । अक्षतान्‌० । दीर्घमायुः श्रेयः शांतिः पुष्टिश्चास्तु । पुनर्जल ।

भवन्नियोगेन मया वास्तुशांति कर्मणि यत्कृतं जप होमादि तदुत्पन्नं यच्छेयस्तत्तुभ्यमहंसप्रददे । तेनत्वं श्रयस्वी भव ।

सचतथास्तु इति यजमान वदेत् । एवं ब्रह्मादयः ।

आचार्यांनी यजमानास द्यावयाचा आशीर्वाद

दिवा वा यदिवा रात्री विघ्नशातिर्भविष्यति । नरनारी नृपाणां च भवेद् दुःस्वप्न नाशनं । ऐश्वर्यं अतुलं तेषां आरोग्यं पुष्टिवर्धनं ।

ग्रहनक्षत्रजाः पीडा तस्कराग्नि समुद्भवं । ताः सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः । फलेन फलितं सर्वं त्रैलोक्यं सचराचरं ।

तस्मात् फल प्रदानेन सफलास्यु मनोरथाः । सकल मनोरथाः सफलाः संतु ।

आशीर्वादाचे आणखी काही मंत्र

१. श्रीर्वचस्व मायुष्य मारोग्यमाविधात श्रेयमानं महीयते ।

धान्य धनं पशुं बहुपुत्रलाभं शत संवत्सरं दीर्घ मायुः ।

२. अवनीकृत जानुमंडलः कमल मुकुल सदृशं अंजलिं शिरसाद्याय दक्षिणेन पाणिना सुवर्ण पूर्ण कलशं धारयित्वा आशिषः प्रार्थयते ।

एताः सत्या आशिषः संतु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु ।

३. अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परम भक्त्या शुद्धचित्तः पुमान् यः ॥

सभवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP