मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री राधिका सहस्त्रनामस्तोत्रम्

श्री राधिका सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.


ध्यानम्

हेमाभां द्विभुजां वराभयकरां नीलाम्बरेणावृतां

श्यामक्रोडविलासिनीं भगवतीं सिन्दुरपुञ्जोज्ज्वलाम् ।

लोलाक्षीं नवयौवनां स्मितमुखीं विम्बाधरां राधिकां

नित्यानन्दमयीं विलासनिलयां दिव्याङ्गभूषां भजे ॥

श्रीपार्वत्युवाच

देवदेव जगन्नाथ भक्तानुग्रहकारक ।

यद्यस्ति मयि कारुण्यं यद्यस्ति मयि ते दया ॥ १ ॥

यद्यत् त्वया निगदितं तत्सर्वं मे श्रुतं प्रभो ।

गुह्याद् गुह्यतरं यत्तु यत्ते मनसि काशते ॥ २ ॥

त्वया न गदितं यत्तु यस्मै कस्मै कदाचन ।

तस्मात् कथय देवेश सहस्त्रं नाम चोत्तमम् ॥ ३ ॥

श्रीराधाया महादेव्या गोप्या भक्तिप्रसाधनम् ।

ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥ ४ ॥

श्रीमहादेव उवाच

श्रृणु देवि विचित्रार्थां कथां पापहरां शुभाम् ।

नास्ति जन्मानि कर्माणि तस्या नूनं महेश्वरि ॥ ५ ॥

यदा हरिश्चरित्राणि कुरुते कार्यगौरवात् ।

तदा विधत्ते रूपाणि हरिसांनिध्यसाधिनी ॥ ६ ॥

तस्या गोपीत्वभावस्य कारणं गदितं पुरा ।

इदानीं श्रृणु देवेशि नाम्नां चैव सहस्त्रकम् ॥ ७ ॥

यन्मया कथितं नैव तन्त्रेष्वपि कदाचन ।

तव स्नेहात्‍ प्रवक्ष्यामि भक्त्या धार्यं मुमुक्षुभिः ॥ ८ ॥

मम प्राणसमा विद्या भाव्यते मे त्वहर्निशम् ।

श्रृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥ ९ ॥

यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परः प्रभुः ।

अस्या नामसहस्त्रस्य ऋषिर्नारद एव च ।

देवी राधा परा प्रोक्ता चतुर्वर्गप्रसाधिनी ॥ १० ॥

स्तोत्रम्

श्रीराधा राधिका कृष्णवल्लभा कृष्णसंयुता ।

वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११ ॥

श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी ।

यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२ ॥

दामोदरप्रिया गोपी गोपानन्दकरी तथा ।

कृष्णाङ्गवासिनी ह्रद्या हरिकान्ता हरिप्रिया ॥ १३ ॥

प्रधानगोपिका गोपकन्या त्रैलोक्यसुन्दरी ।

वृन्दावनविहारिणी विकसितमुखाम्बुजा ॥ १४ ॥

गोकुलानन्दकर्त्री च गोकुलानन्ददायिनी ।

गतिप्रदा गीतगम्या गमनागमनप्रिया ॥ १५ ॥

विष्णुप्रिया विष्णुकान्ता विष्णोरङ्कनिवासिनी ।

यशोदानन्दपत्नी च यशोदानन्दगेहिनी ॥ १६ ॥

कामारिकान्ता कामेशी कामलालसविग्रहा ।

जयप्रदा जया जीवा जीवानन्दप्रदायिनी ॥ १७ ॥

नन्दनन्दनपत्नी च वृषभानुसुता शिवा ।

गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा ॥ १८ ॥

काञ्चनाभा हेमगात्रा काञ्चनाङ्गदधारिणी ।

अशोका शोकरहिता विशोका शोकनाशिनी ॥ १९ ॥

गायत्री वेदमाता च वेदातीता विदुत्तमा ।

नीतिशास्त्रप्रिया नीतिर्गतिर्मतिरभीष्टदा ॥ २० ॥

वेदप्रिया वेदगर्भा वेदमार्गप्रवर्धिनी ।

वेदगम्या वेदपरा विचित्रकनकोज्ज्वला ॥ २१ ॥

तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका ।

नन्दप्रिया नन्दसुताराध्याऽऽनन्दप्रदा शुभा ॥ २२ ॥

शुभाङ्गी विमलाङ्गी च विलासिन्यपराजिता ।

जननी जन्मशून्या च जन्ममृत्युजरापहा ॥ २३ ॥

गतिर्गतिमतां धात्री धात्र्यानन्दप्रदायिनी ।

जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी ॥ २४ ॥

किशोरी कमला पद्मा पद्महस्ता पयोददा ।

पयस्विनी पयोदात्री पवित्रा सर्वमङ्गला ॥ २५ ॥

महाजीवप्रदा कृष्णकान्ता कमलसुन्दरी ।

विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥ २६ ॥

निर्गुणा सुकुलीना च निष्कुलीना निराकुला ।

गोकुलान्तरगेहा च योगानन्दकरी तथा ॥ २७ ॥

वेणुवाद्या वेणुरतिर्वेणुवाद्यपरायणा ।

गोपालस्य प्रिया सौम्यरूपा सौम्यकुलोद्वहा ॥ २८ ॥

मोहामोहा विमोहा च गतिनिष्ठा गतिप्रदा ।

गीर्वाणवन्द्या गीर्वाणा गीर्वाणगणसेविता ॥ २९ ॥

ललिता च विशोका च विशाखा चित्रमालिनी ।

जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥ ३० ॥

दीपप्रिया दीपदात्री विमला विमलोदका ।

कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥ ३१ ॥

अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्वहा ।

मतिर्लक्ष्मीर्धृतिर्लज्जा कान्तिः पुष्टिः स्मृतिः क्षमा ॥ ३२ ॥

क्षीरोदशायिनी देवी देवारिकुलमर्दिनी ।

वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥ ३३ ॥

संहर्त्री सर्वदैत्यानां सावित्री वेदगामिनी ।

वेदातीता निरालम्बा निरालम्बगणप्रिया ॥ ३४ ॥

निरालम्बजनैः पूज्या निरालोका निराश्रया ।

एकाङ्गी सर्वगा सेव्या ब्रह्मपत्नी सरस्वती ॥ ३५ ॥

रासप्रिया रासगम्या रासाधिष्ठातृदेवता ।

रसिका रसिकानन्दा स्वयं रासेश्वरी परा ॥ ३६ ॥

रासमण्डलमध्यस्था रासमण्डलशोभिता ।

रासमण्डलसेव्या च रासक्रीडामनोहरा ॥ ३७ ॥

पुण्डरीकाक्षनिलया च पुण्डरीकाक्षवल्लभा ॥ ३८ ॥

सर्वजीवेश्वरी सर्वजीववन्द्या परात्परा ।

प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥ ३९ ॥

क्षुत् पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमाकुला ।

वधूरूपा गोपपत्नी भारती सिद्धयोगिनी ॥ ४० ॥

सत्यरूपा नित्यरूपा नित्याङ्गी नित्यगेहिनी ।

स्थानदात्रि तथा धात्री महालक्ष्मीः स्वयंप्रभा ॥ ४१ ॥

सिन्धुकन्याऽऽस्थानदात्री द्वारकावासिनी तथा ।

बुद्धिः स्थितिः स्थानरूपा सर्वकारणकारणा ॥ ४२ ॥

भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी ।

भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥ ४३ ॥

मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा ।

निरामया सौम्यदात्री तथा मदनमोहिनी ॥ ४४ ॥

एकानंशाशिवा क्षेमा दुर्गा दुर्गतिनाशिनी ।

ईश्वरी सर्ववन्द्या च गोपनीया शुभङ्करी ॥ ४५ ॥

पालिनी सर्वभूतानां तथा कामाङ्गहारिणी ।

सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥ ४६ ॥

हिमालयसुता सर्वा पार्वति गिरिजा सती ।

दक्षकन्या देवमाता मन्दलज्जा हरेस्तनूः ॥ ४७ ॥

वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी ।

विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥ ४८ ॥

रुक्मिणी रेवती सत्यभामा जाम्बवती तथा ।

सुलक्ष्मणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥ ४९ ॥

परिपूर्णा पूर्णतरा तथा हैमवती गतिः ।

अपूर्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥ ५० ॥

ब्रह्माण्डभाण्डमध्यस्था ब्रह्माण्डभाण्डरूपिणी ।

अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥ ५१ ॥

अण्डबाह्याण्डसंहर्त्री शिवब्रह्महरिप्रिया ।

महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥ ५२ ॥

सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा ।

श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥ ५३ ॥

मालतीमाल्यभूषाढ्या मालतीमाल्यधारिणी ।

कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥ ५४ ॥

तुलस्यधिष्ठातृदेवी संसारार्णवपारदा ।

सारदाऽहारदाम्भोदा यशोदा गोपनन्दिनी ॥ ५५ ॥

अतीतगमना गौरी परानुग्रहकारिणी ।

करुणार्णवसम्पूर्णा करुणार्णवधारिणी ॥ ५६ ॥

माधवी माधवमनोहारिणी श्यामवल्लभा ।

अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥ ५७ ॥

श्रीगर्भा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रभा ।

श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥ ५८ ॥

श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा ।

श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥ ५९ ॥

श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनान्विता ।

श्रीराधा श्रीमती श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥ ६० ॥

योगेशी योगमाता च योगातीता युगप्रिया ।

योगप्रिया योगगम्या योगिनीगणवन्दिता ॥ ६१ ॥

जवाकुसुमसंकाशा दाडिमीकुसुमोपमा ।

नीलाम्बरधरा धीरा धैर्यरूपधराधृतिः ॥ ६२ ॥

रत्नसिंहासनस्था च रत्नकुण्डलभूषिता ।

रत्नालङ्कारसंयुक्ता रत्नमालाधरा परा ॥ ६३ ॥

रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता ।

इन्द्रनीलमणिन्यस्तपादपद्मशुभा शुचिः ॥ ६४ ॥

कार्तिकी पौर्णमासी च अमावस्या भयापहा ।

गोविन्दराजगृहिणी गोविन्दगणपूजिता ॥ ६५ ॥

वैकुण्ठनाथगृहिणी वैकुण्ठपरमालया ।

वैकुण्ठदेवदेवाढ्या तथा वैकुण्ठसुन्दरी ॥ ६६ ॥

मदालसा वेदवती सीता साध्वी पतिव्रता ।

अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी ॥ ६७ ॥

कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा ।

गोपीनाथेश्वरी चण्डी नायिकानयनान्विता ॥ ६८ ॥

नायिका नायकप्रीता नायकानन्दरूपिणी ।

शेषा शेषवती शेषरूपिणी जगदम्बिका ॥ ६९ ॥

गोपालपालिका माया जायाऽऽनन्दप्रदा तथा ।

कुमारी यौवनानन्दा युवती गोपसुन्दरी ॥ ७० ॥

गोपमाता जानकी च जनकानन्दकारिणी ।

कैलासवासिनी रम्भा वैराग्यकुलदीपिका ॥ ७१ ॥

कमलाकान्तग्रहिणी कमला कमलालया ।

त्रैलोक्यमाता जगतामधिष्ठात्री प्रियाम्बिका ॥ ७२ ॥

हरकान्ता हररता हरानन्दप्रदायिनी ।

हरपत्नी हरप्रीता हरतोषणतत्परा॥ ७३ ॥

हरेश्वरी रामरता रामा रामेश्वरी रमा ।

श्यामला चित्रलेखा च तथा भुवनमोहिनी ॥ ७४ ॥

सुगोपी गोपवनिता गोपराज्यप्रदा शुभा ।

अङ्गारपूर्णा माहेयी मत्स्यराजसुतासती ॥ ७५ ॥

कौमारी नारसिंही च वाराही नवदुर्गिका ।

चञ्चलाचञ्चलामोदा नारीभुवनसुन्दरी ॥ ७६ ॥

दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना ।

रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा ॥ ७७ ॥

रतिलक्षणगेहस्था विरजा भुवनेश्वरी ।

शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता ॥ ७८ ॥

वकुला वकुलामोदधारिणी यमुनाजया ।

विजया जयपत्नी च यमलार्जुनभञ्जिनी ॥ ७९ ॥

वक्रेश्वरी वक्ररूपा वक्रवीक्षणवीक्षिता ।

अपराजिता जगन्नाथा जगन्नाथेश्वरी यतिः ॥ ८० ॥

खेचरी खेचरसुता खेचरत्वप्रदायिनी ।

विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा ॥ ८१ ॥

चन्द्रकोटिसुगात्री च चन्द्राननमनोहरा ।

सेवा सेव्या शिवा क्षेमा तथा क्षेमकरी वधूः ॥ ८२ ॥

यादवेन्द्रवधूः शैब्या शिवभक्ता शिवान्विता ।

केवला निष्कला सूक्ष्मा महाभीमाभयप्रदा ॥ ८३ ॥

जीमूतरूपा जैमूती जितामित्रप्रमोदिनी ।

गोपालवनिता नन्दा कुलजेन्द्रनिवासिनी ॥ ८४ ॥

जयन्ती यमुनाङ्गी च यमुनातोषकारिणी ।

कलिकल्मषभङ्गा च कलिकल्मषनाशिनी ॥ ८५ ॥

कलिकल्मषरूपा च नित्यानन्दकरी कृपा ।

कृपावती कुलवती कैलासाचलवासिनी ॥ ८६ ॥

वामदेवी वामभागा गोविन्दप्रियकारिणी ।

नरेन्द्रकन्या योगेशी योगिनी योगरूपिणी ॥ ८७ ॥

योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी ।

क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा ॥ ८८ ॥

केशवानन्ददात्री च केशवानन्ददायिनी ।

केशवा केशवप्रीता केशवी केशवप्रिया ॥ ८९ ॥

रासक्रीडाकरी रासवासिनी राससुन्दरी ।

गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी ॥ ९० ॥

लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डना ।

एलालवङ्गकर्पूरमुखवासमुखान्विता ॥ ९१ ॥

मुख्या मुख्यप्रदा मुख्यरूपा मुख्यनिवासिनी ।

नारायणी कृपातीता करुणामयकारिणी ॥ ९२ ॥

कारुण्या करुणा कर्णा गोकर्णा नागकर्णिका ।

सर्पिणी कौलिनी क्षेत्रवासिनी जगदन्वया ॥ ९३ ॥

जटिला कुटिला नीला नीलाम्बरधरा शुभा ।

नीलाम्बरविधात्री च नीलकण्ठप्रिया तथा ॥ ९४ ॥

भगिनी भागिनी भोग्या कृष्णभोग्या भगेश्वरी ।

बलेश्वरी बलाराध्या कान्ता कान्तनितम्बिनी ॥ ९५ ॥

नितम्बिनी रूपवती युवती कृष्णपीवरी ।

विभावरी वेत्रवती संकटा कुटिलालका ॥ ९६ ॥

नारायणप्रिया शैला सृक्कणीपरिमोहिता ।

दृक्पातमोहिता प्रातराशिनी नवनीतिका ॥ ९७ ॥

नवीना नवनारी च नारङ्गफलशोभिता ।

हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥ ९८ ॥

अर्द्धचन्द्रधरा चन्द्रवल्लभा रोहिणी तमिः ।

तिमिंगिलकुलमोदमत्स्यरूपाङ्गहारिणी ॥ ९९ ॥

कारिणी सर्वभूतानां कार्यातीता किशोरिणी ।

किशोरवल्लभा केशकारिका कामकारिका ॥ १०० ॥

कामेश्वरी कामकला कालिन्दीकूलदीपिका ॥ १०१ ॥

कलिन्दतनयातीरवासिनी तीरगेहिनी ॥ १०२ ॥

कादम्बरीपानपरा कुसुमामोदधारिणी ।

कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥ १०३ ॥

तर्काली वैजयन्ती च निम्बदाडिम्बरूपिणी ।

बिल्ववृक्षप्रिया कृष्णाम्बरा बिल्वोपमस्तनी ॥ १०४ ॥

बिल्वात्मिका बिल्ववसुर्बिल्ववृक्षनिवासिनी ।

तुलसीतोषिका तैतिलानन्दपरितोषिका ॥ १०५ ॥

गजमुक्ता महामुक्ता महामुक्तिफलप्रदा ।

अनङ्गमोहिनी शक्तिरूपा शक्तिस्वरूपिणी ॥ १०६ ॥

पञ्चशक्तिस्वरूपा च शैशवानन्दकारिणी ।

गजेन्द्रगामिनी श्यामलतानङ्गलता तथा ॥ १०७ ॥

योषिच्छक्तिस्वरूपा च योषिदानन्दकारिणी ।

प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी ॥ १०८ ॥

प्रेमहारा प्रेमदात्री प्रेमशक्तिमयी तथा ।

कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी ॥ १०९ ॥

प्रेमभक्तिप्रदा प्रेमा प्रेमानन्दतरङ्गिणी ।

प्रेमक्रीडापरीताङ्गी प्रेमभक्तितरङ्गिणी ॥ ११० ॥

प्रेमार्थदायिनी सर्वश्वेता नित्यतरङ्गिणी ।

हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी ॥ १११ ॥

कपिला श्रृङ्खला केशपाशसम्बन्धिनी धटी ।

कुटीरवासिनी धूम्रा धूम्रकेशा जलोदरी ॥ ११२ ॥

ब्रह्माण्डगोचरा ब्रह्मस्वरूपिणी भवभाविनी ।

संसारनाशिनी शैवा शैवलानन्ददायिनी ॥ ११३ ॥

शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी ।

मनोरमा वेगवती वेगाढ्या वेदवादिनी ॥ ११४ ॥

दयान्विता दयाधारा दयारूपा सुसेविनी ।

किशोरसङ्गसंसर्गा गौरचन्द्रानना कला ॥ ११५ ॥

कलाधिनाथवदना कलानाथाधिरोहिणी ।

विरागकुशला हेमपिङ्गला हेममण्डना ॥ ११६ ॥

भाण्डीरतालवनगा कैवर्ती पीवरी शुकी ।

शुकदेवगुणातीत शुकदेवप्रिया सखी ॥ ११७ ॥

विकलोत्कर्षिणी कोषा कौशेयाम्बरधारिणी ।

कौषावरी कोषरूपा जगदुत्पत्तिकारिका ॥ ११८ ॥

सृष्टिस्थितिकरी संहारिणी संहारकारिणी ।

केशशैवलधात्री च चन्द्रगात्रा सुकोमला ॥ ११९ ॥

पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिनी ।

विन्ध्यालया श्यामसखी सखीसंसाररागिणी ॥ १२० ॥

भूता भविष्या भव्या च भव्यगात्रा भवातिगा ।

भवनाशान्तकारिण्याकाशरूपा सुवेशिनी ॥ १२१ ॥

रतिरङ्गपरित्यागा रतिवेगा रतिप्रदा ।

तेजस्विनी तेजोरूपा कैवल्यपथदा शुभा ॥ १२२ ॥

भक्तिहेतुर्मुक्तिहेतुर्लङ्घिनी लङ्घनक्षमा ।

विशालनेत्रा वैशाली विशालकुलसम्भवा ॥ १२३ ॥

विशालगृहवासा च विशालबदरीरतिः ।

भक्त्यतीता भक्तिगतिर्भक्तिका शिवभक्तिदा ॥ १२४ ॥

शिवभक्तिस्वरूपा च शिवार्द्धाङ्गविहारिणी ।

शिरीषकुसुमामोदा शिरीषकुसुमोज्ज्वला ॥ १२५ ॥

शिरीषमृद्वी शैरीषी शिरीषकुसुमाकृतिः ।

वामाङ्गहारिणी विष्णोः शिवभक्तिसुखान्विता ॥ १२६ ॥

विजिता विजितामोदा गणगा गणतोषिता ।

हयस्या हेरम्बसुता गणमाता सुखेश्वरी ॥ १२७ ॥

दुःखहन्त्री दुःखहरा सेवितेप्सितसर्वदा ।

सर्वज्ञत्वविधात्री च कुलक्षेत्रनिवासिनी ॥ १२८ ॥

लवङ्गा पाण्डवसखी सखीमध्यनिवासिनी ।

ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥ १२९ ॥

सर्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा ।

गङ्गेरिता पूतगात्रा पवित्रकुलदीपिका ॥ १३० ॥

पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी ।

पवित्रगुणसीमाढ्या पवित्रकुलदीपिनी ॥ १३१ ॥

कल्पमाना कंसहरा विन्ध्याचलनिवासिनी ॥ १३२ ॥

गोवर्धनेश्वरी गोवर्धनहास्या हयाकृतिः ॥ १३३ ॥

मीनावतारा मीनेशी गगनेशी हया गजी ।

हरिणी हारिणी हारधारिणी कनकाकृतिः ॥ १३४ ॥

विद्युत्प्रभा विप्रमाता गोपमाता गयेश्वरी ।

गवेश्वरी गवेशी च गवीशी गतिवासिनी ॥ १३५ ॥

गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी ।

निर्वाणधात्री नैर्वाणी हेतुयुक्ता गयोत्तरा ॥ १३६ ॥

पर्वताधिनिवासा च निवासकुशला तथा ।

संन्यासधर्मकुशला संन्यासेशी शरन्मुखी ॥ १३७ ॥

शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी ।

वसन्तरागसंरागा वसन्तवसनाकृतिः ॥ १३८ ॥

चतुर्भुजा षड्‌भुजा च द्विभुजा गौरविग्रहा ।

सहस्त्रास्या विहास्या च मुद्रास्या मुददायिनी ॥ १३९ ॥

प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता ।

कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥ १४० ॥

कृष्णप्रेमरता कृष्णभक्ता भक्तफलप्रदा ।

कृष्णप्रेमा प्रेमभक्ता हरिभक्तिप्रदायिनी ॥ १४१ ॥

चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी ।

उग्ररूपा शिवक्रोदा कृष्णक्रोडा जलोदरी ॥ १४२ ॥

महोदरी महादुर्गकान्तारसुस्थवासिनी ।

चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥ १४३ ॥

समुद्रमथनोद्भुता समुद्रजलवासिनी ।

समुद्रामृतरूपा च समुद्रजलवासिका ॥ १४४ ॥

केशपाशरत निद्रा क्षुधा प्रेमतरङ्गिका ।

दूर्वादलश्यामतनुर्दूवादलतनुच्छविः ॥ १४५ ॥

नागरी नागरारागा नागरानन्दकारिणी ।

नागरलिङ्गनपरा नागराङ्गणमङ्गला ॥ १४६ ॥

उच्चनीचा हैमवतीप्रिया कृष्णतरङ्गदा ।

प्रेमालिङ्गनसिद्धाङ्गी सिद्धसाध्यविलासिका ॥ १४७ ॥

मङ्गलामोदजननी मेखलामोदधारिणी ।

रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥ १४८ ॥

जम्बालमालिका कृष्णप्राणा प्राणविमोचना ।

सत्यप्रदा सत्यवती सेवकानन्ददायिका ॥ १४९ ॥

जगद्योनिर्जगद्बीजा विचित्रमणिभूषणा ।

राधारमणकान्ता च राध्या राधनरूपिणी ॥ १५० ॥

कैलासवासिनी कृष्णप्राणसर्वस्वदायिनी ।

कृष्णावतारनिरता कृष्णभक्तफलार्थिनी ॥ १५१ ॥

याचकायाचकानन्दकारिणी याचकोज्ज्वला ।

हरिभूषणभूषाढ्याऽऽनन्दयुक्ताऽऽर्द्रपादगा ॥ १५२ ॥

है-है-तालधरा थै-थै-शब्दशक्तिप्रकाशिनी ।

हे-हे-शब्दस्वरूपा च ही-ही-वाक्यविशारदा ॥ १५३ ॥

जगदानन्दकर्त्री च सान्द्रानन्दविशारदा ।

पण्डिता पण्डितगुणा पण्डितानन्दकारिणी ॥ १५४ ॥

परिपालनकर्त्री च तथा स्थितिविनोदिनी ।

तथा संहारशब्दाढ्या विद्वज्जनमनोहरा ॥ १५५ ॥

विदुषां प्रीतिजननी विद्वत्प्रेमविवर्धिनी ।

नादेशी नादरूपा च नादबिन्दुविधारिणी ॥ १५६ ॥

शून्यस्थानस्थिता शून्यरूपपादपवासिनी ।

कार्तिकव्रतकर्त्री च वसनाहारिणी तथा ॥ १५७ ॥

जलाशया जलतला शिलातलनिवासिनी ।

क्षुद्रकीटाङ्गसंसर्गा सङ्गदोषविनाशिनी ॥ १५८ ॥

कोटिकन्दर्पलावण्या कोटिकन्दर्पसुन्दरी ।

कन्दर्पकोटिजननी कामबीजप्रदायिनी ॥ १५९ ॥

कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी ।

कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा ॥ १६० ॥

यामिनी यामिनीनाथवदना यामिनीश्वरी ।

यागयोगहरा भुक्तिमुक्तिदात्री हिरण्यदा ॥ १६१ ॥

कपालमालिनी देवी धामरूपिण्यपूर्वदा ।

कृपान्विता गुणागौण्या गुणातीतफलप्रदा ॥ १६२ ॥

कूष्माण्डभुतवेतालनाशिनी शरदान्विता ।

शीतला शबला हेला लीला लावण्यमङ्गला ॥ १६३ ॥

विद्यार्थिनी विद्यमाना विद्या विद्यास्वरूपिणी ।

आन्वीक्षिकीशास्त्ररूपा शास्त्रसिद्धान्तकारिणी ॥ १६४ ॥

नागेन्द्रा नागमाता च क्रीडकौतुकरूपिणी

हरिभावनशीला च हरितोषणतत्परा ॥ १६५ ॥

हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता ।

नरकार्णवसंहर्त्री नरकार्णवनाशिनी ॥ १६६ ॥

नरेश्वरी नरातीता नरसेव्या नराङ्गना ।

यशोदानन्दनप्राणवल्लभा हरिवल्लभा ॥ १६७ ॥

यशोदानन्दनारम्या यशोदानन्दनेश्वरी ।

यशोदानन्दनाक्रीडा यशोदाक्रोडवासिनी ॥ १६८ ॥

यशोदानन्दनप्राणा यशोदानन्दनार्थदा ।

वत्सला कोशला काला करुणार्णवरूपिणी ॥ १६९ ॥

स्वर्गलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया ।

तथार्जुनसखी भौमी भैमी भीमकुलोद्भवा ॥ १७० ॥

भुवनमोहना क्षीणा पानासक्ततरा तथा ।

पानार्थिनी पानपात्रा पानपानन्ददायिनी ॥ १७१ ॥

दुग्धमन्थनकर्माढ्या दधिमन्थनतत्परा ।

दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना ॥ १७२ ॥

घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका ।

विचित्रकथका कृष्णहास्यभाषणतत्परा ॥ १७३ ॥

गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा ।

राससक्ता रासरतिरासवासक्तवासना ॥ १७४ ॥

हरिद्रा हारिता हारिण्यानन्दार्पितचेतना ।

निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका ॥ १७५ ॥

सुबलस्य स्वसा कृष्णभार्या भाषातिवेगिनी ।

श्रीदामस्य सखी दामदामिनी दामधारिणी ॥ १७६ ॥

कैलासिनी केशिनी च हरिदम्बरधारिणी ।

हरिसांनिध्यदात्री च हरिकौतुकमङ्गला ॥ १७७ ॥

हरिप्रदा हरिद्वारा यमुनाजलवासिनी ।

जैत्रप्रदा जितार्थी च चतुरा चातुरी तमी ॥ १७८ ॥

तमिस्त्राऽऽतपरूपा च रौद्ररूपा यशोऽर्थिनी ।

कृष्णार्थिनी कृष्णकला कृष्णनन्दविधायिनी ॥ १७९ ॥

कृष्णार्थवासना कृष्णरागिणी भवभाविनी ।

कृष्णार्थरहिता भक्ता भक्तभक्तिशुभप्रदा ॥ १८० ॥

श्रीकृष्णरहिता दीना तथा विरहिणी हरेः ।

मथुरा मथुराराजगेहभावनभावना ॥ १८१ ॥

श्रीकृष्णभावना मोदा तथोन्मादविधायिनी ।

कृष्णार्थव्याकुला कृष्णसारचर्मधरा शुभा ॥ १८२ ॥

अलकेश्वरपूज्या च कुबेरेश्वरवल्लभा ।

धनधान्यविधात्री च जाया काया हया हयी ॥ १८३ ॥

प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी ।

ब्रह्मविष्णुशिवार्धाङ्गहारिणी शैवशिंशपा ॥ १८४ ॥

राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी ।

सकलेप्सितदात्री च शची साध्वी अरुन्धती ॥ १८५ ॥

पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी ।

अशेषासाधिनी कल्पवासिनी कल्परूपिणी ॥ १८६ ॥

फलश्रुति:

इत्येतत् कथितं देवि राधानामसहस्त्रकम् ।

यः पठेत् पाठयेद्वापि तस्य तुष्यति माधवः ॥ १८७ ॥

किं तस्य यमुनाभिर्वा नदीभिः सर्वतः प्रिये ।

कुरुक्षेत्रादितीर्थैश्च यस्य तुष्टो जनार्दनः ॥ १८८ ॥

स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले ।

ब्राह्मणो ब्रह्मवर्चाः स्यात् क्षत्रियो जगतीपतिः ॥ १८९ ॥

वैश्यो निधिपतिर्भूयाच्छूद्रो मुच्येत जन्मतः ।

ब्रह्महत्यासुरापानस्तेयादेरतिपातकात् ॥ १९० ॥

सद्यो मुच्येत देवेशि सत्यं सत्यं न संशयः ।

राधानामसहस्त्रस्य समानं नास्ति भूतले ॥ १९१ ॥

स्वर्गे वाप्यथ पाताले गिरौ वा जलतोऽपि वा ।

नातः परं शुभं स्तोत्रं तीर्थ नातः परं परम् ॥ १९२ ॥

एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः ।

तस्य सर्वार्थसिद्धिः स्यात् श्रृणुयाद् वा सुशोभने ।

द्वादश्यां पौर्णमास्यां वा तुलसीसंनिधौ शिवे ।

यः पठेच्छृणुयाद्वापि तस्य तत्तत् फलं श्रृणु ॥ १९३ ॥

अश्वमेधं राजसूयं बार्हस्पत्यं तथाऽऽत्रिकम् ।

अतिरात्रं वाजपेयमग्निष्टोमं तथा शुभम् ॥ १९४ ॥

कृत्वा यत्फलमाप्नोति श्रुत्वा तत्फलमाप्नुयात् ।

कार्तिके चाष्टर्मी प्राप्य पठेद्वा श्रृणुयादपि ॥ १९५ ॥

सहस्त्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् ।

ततश्च ब्रह्मभवने शिवस्य भवने पुनः ॥ १९६ ॥

सुराधिनाथभवने पुनर्याति सलोकताम् ।

गङ्गातीरं समासाद्य यः पठेच्छृणुयादपि ॥ १९७ ॥

विष्णोः सारूप्यमायाति सत्यं सत्यं सुरेश्वरि ।

मम वक्त्रगिरेर्जाता पार्वतीवदनाश्रिता ॥ १९८ ॥

राधानामसहस्त्राख्या नदी त्रैलोक्यपावनी ।

पठ्यते हि मया नित्यं भक्त्या शक्त्या यथोचितम् ॥ १९९ ॥

मम प्राणसमं ह्यन्यत्‍ तव प्रीत्या प्रकाशितम् ।

नाभक्ताय प्रदातव्यं पाखण्डाय कदाचन ॥ २०० ॥

नास्तिकाय विरागाय रागयुक्ताय सुन्दरि ।

तथा देयं महास्तोत्रं हरिभक्ताय शंकरि ॥ २०१ ॥

वैष्णवेषु यथाशक्तिदात्रे पुण्यार्थशालिने ॥ २०२ ॥

राधानामसुधावारि मम वक्त्रसुधाम्बुधेः ।

उद्धृतासौ त्वया यत्नाद्‌ यतस्त्वं वैष्णवाग्रणीः ॥ २०३ ॥

विशुद्धसत्त्वाय यथार्थवादिने

द्विजस्य सेवानिरताय मन्त्रिणे ।

दात्रे यथाशक्ति सुभक्तिमानसे

राधापदध्यानपराय शोभने ॥ २०४ ॥

हरिपादाङ्कमधुपमनोभूताय मानसे ।

राधापादसुधास्वादशालिने वैष्णवाय च ॥ २०५ ॥

दद्यात्‍ स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् ।

जन्मान्तरं न पश्यन्ति राधाकृष्णपदार्थिनः ॥ २०६ ॥

मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि ।

शूलं मया धार्यते हि नान्यथा मेऽत्र कारणम् ॥ २०७ ॥

हरिभक्तिद्विषामर्थे शूलं संधार्यते मया ।

श्रृणु देवि यथार्थं मे गदितं मयि सुव्रते ॥ २०८ ॥

भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रकाशितम् ।

कदापि नोच्यते देवि मया नामसहस्त्रकम् ॥ २०९ ॥

॥ इति श्रीनारदपाञ्चरात्रे ज्ञानामृतसारे श्रीराधिकासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP