मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
कालभैरवाष्टकम्

कालभैरवाष्टकम्

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्रीगणेशाय नम: ॥

देवराजसेव्यमानपावनांघ्रिपंकजं व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् । नारदादियोगिवृन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥१ ॥

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकंठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथ कालभैरवं भजे ॥ २ ॥

शूलटंकपाशदंडपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।

भीमविक्रमं प्रभुं विचित्रतांडवप्रियं काशिका० ॥ ३ ॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम्‍। विनिक्वणन्मनोज्ञहेमकिंकिणीलस्त्कटिं काशिका० ॥ ४ ॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम् । स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं काशिका० ॥ ५ ॥

रत्‍नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्ट दैवतं निरंजनम् ।

मृत्युदर्पनाशनं करालदंशमोक्षणं काशिका० ॥ ६ ॥

अट्टहासभिन्नपद्मजांडकोशसंततिं दृष्टिपातनष्टपापजालमुग्रशासनम् ।

अष्टसिद्धिदायकं कपालमालिकन्धरं काशिका० ॥ ७ ॥

भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।

नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिका० ॥ ८ ॥

कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनंविचित्रपुण्यवर्धनम् । शोकमोहदैन्यलोभकोपतपनाशनं ते प्रयांति कालभैरवांघ्रिसंनिधिं ध्रुवम् ॥ ९ ॥

इति श्रीमच्छंकराचार्य विरचितं कालभैरवाष्टकं संपूर्णम् ।

N/A

References : N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP