मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
प्रदोषस्तोत्राष्टकम्

प्रदोषस्तोत्राष्टकम्

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्रीगणेशाय नम: ॥

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारम ब्रवीम्युपनिषद्ध दयं ब्रवीमि ॥ संसारमुल्बणमसारमवाप्य जंतो: सारोयमीश्‍वरपदांबुरुहस्य सेवा ॥ १ ॥

ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ।

एतत्कथां श्रुति पुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्रा: ॥ २ ॥

ये वै प्रदोषसमये परमेश्‍वरस्य कुर्वंत्यनन्यमनसोंघ्रिसरोजपूजाम् ।

नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ॥ ३ ॥

कैलास शैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितर‍नपीठे ।

नृत्यं विधातुमभिवांछति शूलपाणौ देव: प्रदोषसमये न भजंति सर्वे ॥ ४ ॥

वाग्देवी धृतवल्लकी शतमखो वेणुं दधतपद्मजस्तालोन्निद्रकरो रमा

भगवतीगेयप्रयोगान्विता ।

विष्णु: सांद्रमृदंगवादनपटुर्देवा: समंतास्थिता: सेवन्ते तमनु प्रदोषसमये देवं

मृडानीपतिम् ॥ ५ ॥

गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणाश्‍च येऽन्ये ।

त्रिलोकनिलया: सहभूतवर्गा: प्राप्ते प्रदोषसमये हरपार्श्वसंस्था ॥ ६ ॥

अत: प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्या: ।

तस्मिन्महेशेन विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथा: ॥ ७ ॥

एष ते तनय: पूर्वजन्मनि ब्राह्मणोत्तम: । प्रतिग्रहैर्वयो निन्ये न दानाद्यै: सुकर्मभि: ॥ ८ ॥

अतो दारिद्र्यमापन्नपुत्रस्ते द्विजभामिनि । तद्दोष परिहारार्थं शरणं यातु शंकरम् ॥ ९ ॥

इति श्रीस्कंदपुराणे प्रदोषस्तोत्राष्टकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP