मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
विश्‍वनाथाष्टकम्

विश्‍वनाथाष्टकम्

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्रीगणेशाय नम: ॥

गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरंतरविभूषितवामभागम् ।

नारायणप्रियमजंगमदापहारं वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ १ ॥

वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् ।

वामेनविग्रहवरेण कलत्रवंतं वाराणसी० ॥ २ ॥

भूताधिपं भुजगभूषणभूषितांगं व्याघ्राजिनांबरधरंजटिलं त्रिनेत्रम् । पाशांकुशाभयवरप्रद्शूलपाणिं वाराणसी० ॥ ३ ॥

शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपंचबाणम् ।

नागाधिपारचित भासुरकर्णपूरं वाराणसी० ॥ ४ ॥

पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुंगवपन्नगानाम् ।

दावानलं मरणशोकजराटवीनां वाराणसी० ॥ ५ ॥

तेजोमयं सगुणनिर्गुणमदितीयमानंदकंदमपराजितमप्रमेयम् ॥

नागात्मकं सकल निष्कलमात्मरूपं वाराणसी० ॥ ६ ॥

आशां विहाय परिह्रत्य परस्य निंदां पापे रतिं च सुनिर्वाय मन: समाधौ ।

आदाय ह्रत्कमलमध्यगतं परेशं वाराणसी० ॥ ७ ॥

रागादिषोषरहितं स्वजनानुरागवैराग्यशांतिनिलयंगिरिजासहायम् । माधुर्यधैर्यसुभगंगरलाभिरामं वाराणसी० ॥ ८ ॥

वाराणसीपुरपते: स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनष्य: ॥

विद्यां श्रियं विपुलसौख्यमनंतकीर्ति संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥

विश्‍वनाथाष्टकमिदं य: पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥

इति श्रीव्यासकृतं विश्‍वनाथाष्टकं संपूर्णम् ।

N/A

References : N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP