मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्रीहरि शरणाष्टकम्

श्रीहरि शरणाष्टकम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥

ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै ।

रूपैस्तु तैरपि विभासि यतस्त्वमेकस्तत्स्मात्त्वमेव शरणं मम शंखपाणे ॥ १ ॥

नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा ।

संदृश्यते न किल कोऽपि सहायको मे तस्मात् ० ॥ २ ॥

नोपासिता मदमपास्य मया महांतस्तीर्थानिचास्तिकधिया नहि सेवितानि ।

देवार्चनं च विधिवन्न कृतं कदापीदुर्वासना मम सदाऊ० ॥ ३ ॥

परिकर्षयंति चित्तं शरीरमपि रोगगणा दहंति ।

संजीवनं च परहस्तगतं सदैव तस्मा ० ॥ ४ ॥

पूर्व कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयंपरिकंपते मे ।

ख्याता च ते पतितपावनता तु तस्मात्तस्मा ० ॥ ५ ॥

दु:खं जराजननजं विविधाश्च रोगा: काकश्वसूकरजनिर्निरये च पात: ।

ते विस्मृते: फलमिदं विततं हि लोके तस्मा ० ॥ ६ ॥

नीचोऽपि पापवलितोऽपि विनिंदितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।

तंयच्छसीश निजलोकमिति व्रतं ते तस्मा ० ॥ ७ ॥

वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदंबके वा ।

सर्वत्र सर्वविधिना अदितस्त्वमेव तस्मा ० ॥ ८ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP