मराठी मुख्य सूची|विधी|पूजा विधी|दत्त उपासना|
श्रीगणेशाय नमः ॥ आदौ ब्रह...

श्री दत्तस्तोत्र - श्रीगणेशाय नमः ॥ आदौ ब्रह...

श्री दत्तस्तोत्र

दत्तात्रेय पूर्ण अवतार असून, ब्रम्हा, विष्णू आणि महेश यांचे एकत्रीत रूप आहे
Dattatrya is considered by some Hindus, to be god who is an incarnation of the Divine Trinity Brahma, Vishnu and Mahesh.

श्रीगणेशाय नमः ॥ आदौ ब्रह्म त्वमेकमेव जगतां वेदात्ममूर्तिर्विभो । पश्चात्क्षोणितले विनाशिदितिजे कृत्वावतारं प्रभो ॥ हत्वा दैत्यमनेकधर्मचिता भूत्वात्मजोऽत्रेर्गृहे । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥१॥

भूदेवाखिलमानुषं विदुर्जना बाधायमानः कलिं । वेदायुष्यमनेकवर्णमनुजाभेदादिभूतोन्नतिं ॥ छेत्ताऽधर्मतमांधकारहरणज्ञानप्रदीपोज्ज्वलं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥२॥

ध्यातस्त्वं हरिमनेकयाति गुरवो जाताग्रजन्मा विभो । हेतुः सर्व विभोजनाय हरणं ज्योतिःस्वरूपं जगत् ॥ चातुर्थाश्रमस्थापितं क्षितितले पातुः सदा सेव्ययं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥३॥

चरितं चित्रमनंतकीर्तमतुलं परिभूतभूमंडले । मूकं वाक्यदिवांधकस्य नयनं वंध्यां च पुत्रं ददत् ॥

सौभाग्यं विधवा च दायकश्रियं द्त्त्वा च भक्तं जनं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥४॥

दुरिताघोरदरिद्रदावतिमिरहरणं जगज्ज्योतिषं । सूरधेनुमुरपाद पारतजना करुणादि भक्तार्तिहा ॥ नरसिंहसरस्वतीश्वर विभो शरणागतं रक्षणं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥५॥

गुरुमूर्तिचरणारविंदयुगुलस्मरणे कृते । नित्यं सौचरितं क्षेत्रमनेकतीर्थसफलं सरिदादि भागीरथी ॥

तुरगादि मेधसहस्त्रगो विदुर्जनः सम्यक् ददंस्तत्फलं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥६॥

नो शक्यं तव नाम मंगलस्तवं वेदागमागोचरं । पादद्वंद्वहृदयज्वरातरजलं निधाय त्वीष प्राकृतं ॥

भूयो भूयः स्मरन्नमामि मनसा श्रीसद्गुरूं पाहि मां । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥७॥

भक्तानां तरणाय सर्वजगतां दीक्षां ददन्योगिनां ॥ सुक्षेत्रं सुरगाणगस्थित प्रभो दत्वा चतुष्कामदा ॥

स्तुत्वा भक्तिसरस्वती गुरुपदं जित्वाद्य घोषादिकं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥८॥

एवं श्रीगुरुनाथमष्टकमिदं स्तोत्रं पठेन्नित्यशः । तेजोवर्चबलोन्नतिश्रियकरमानंदवर्धं वपुः ॥ पुत्रापत्यमनेकसंपदलभं दीर्घायुरारोग्यतां । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥९॥

शांतं पद्मासनस्थं शशिधरमुकुटं पंचवक्त्रं त्रिनेत्रं । शूलं वज्रं च खङ्गं परशुमभयदं दक्षिणाङ्गे वहंतं ॥

नागं पाशं च घंटां वरडमरुयुतं चांकुशं वामभागे । नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥१०॥

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP