संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
नमस्तेऽस्तु महामाये श्रीप...

महालक्ष्म्यष्टकं - नमस्तेऽस्तु महामाये श्रीप...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते | शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥
नमस्ते गरुडारूढे कोलासुरभयङ्करि | सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि | सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३ ॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि | मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४ ॥
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि | योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे | महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६ ॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि | परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ७ ॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते | जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ८ ॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः | सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनम् | द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् | महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥
इति महालक्ष्म्यष्टकं

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP