संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
अस्य श्रीशीतलास्तोत्रस्य ...

शीतलाष्टकम् - अस्य श्रीशीतलास्तोत्रस्य ...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.
 


अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः अनुष्टुप् छन्दः शीतला देवता लक्ष्मीर्बीजम्
भवानी शक्तिः सर्वाविस्फोटकनिवृत्तये जपे विनियोगः
॥ ईश्वर उवाच ॥
वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बरम् ।
मार्जनीकलशोपेताम् शूर्पालंकृतमस्तकाम् ॥ १ ॥
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥
शीतले शितले चेति यो ब्रूयद्दाहपीडितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥
यस्त्वामुद्कमध्ये तु धृत्वा पूजयते नरः ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च ।
प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौष्धम् ॥ ५ ॥
शीतले तनुजान्रोगान् नृणां हरसि दुस्त्यजान् ।
विस्फोटकविदिर्णानां त्वमेकाऽमृतवर्षिणी ॥ ६ ॥
गलगण्डग्रह्या रोगा ये चान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ॥ ७ ॥
न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥
मृणालतन्तुसदृशीं नाभिहृन्म यसंस्थिताम् ।
तस्त्वाम् साञ्चिन्तयेदेवि तस्य मृत्युर्न जायते ॥ ९ ॥
अष्टकं क्षीतलादेव्या यो नरः प्रपठेसदा ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥
श्रोतव्यं पठितव्यं च श्रद्धाभाक्तिसमन्वितैः ।
उपसर्गविनाशाय परम् स्वस्त्ययनं महत् ॥ ११ ॥
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्धात्री शितलायै नमो नमः ॥ १२ ॥
रासभो गर्द्भश्चैव खरोवैशाखनन्दनः ।
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३॥
एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।
तस्य गेहे शिशूनां च शीतलारुङ्न जायते ॥ १४ ॥
शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् ।
दातव्यं न सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥
॥ इति श्रीस्कन्दपुराणे शीतलाष्टकं समाप्तम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP