मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम्

श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम्

श्रीलक्ष्मीनृसिंहाय नमः ॥

ध्यानम्

श्रीमत्पयोनिधिनिकेतन चक्रपाणे

भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते ।

योगीश शाश्वत शरण्य भवाब्धिपोत

लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥

स्तोत्रम्

ब्रह्मोवाच

ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।

वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥

वासुदेवाय वन्द्याय वरदाय वरात्मने ।

वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥

वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।

प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥

परात्परपरेशाय पवित्राय पिनाकिने ।

पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥

पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।

तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥

पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।

पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥

सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।

अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७ ॥

भूतावासाय भासाय श्रीनिवासाय खड्‌गिने ।

खड्‌गजिह्वाय सिंहाय खड्‌गवासाय ते नमः ॥ ८ ॥

नमो मूलाधिवासाय धर्मवासाय धन्विने ।

धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥

शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।

निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १० ॥

निष्प्रपञ्चाय निर्वाणपदाय निबिडाय च ।

निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११ ॥

निमेषाय निबन्धाय निमेषगमनाय च ।

निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२ ॥

निर्मलाय निबन्धाय निर्मोहाय निराकृते ।

नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥

सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।

हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४ ॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।

जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥

कुशेशयाय कूलाय केशवाय नमो नमः ।

सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।

प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥

प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।

प्रकाशाय प्रतापाय प्रज्वालायोज्ज्वलाय च ॥ १८ ॥

ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।

महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९ ॥

कालान्तकाय कल्पाय कलनाय कृते नमः ।

कालचक्राय चक्राय वषट्‌चक्राय चक्रिणे ॥ २० ॥

अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।

कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥

संक्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।

अरूपाय स्वरूपाय हरये परमात्मने ॥ २२ ॥

अजयायादिदेवाय अक्षयाय क्षयाय च ।

अघोराय सुघोराय घोरघोरतराय च ॥ २३ ॥

नमोऽस्त्वघोरवीर्याय लसद्धोराय ते नमः ।

घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥ २४ ॥

अमोघाय गुणौघाय अनघायाघहारिणे ।

मेघनादाय नादाय तुभ्यं मेधात्मने नमः ॥ २५ ॥

मेघवाहनरूपाय मेघश्यामाय मालिने ।

व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६ ॥

व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।

विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७ ॥

विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।

विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।

वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९ ॥

विधानाय विधेयाय विजयाय जयाय च ।

विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥

वीतरागाय विप्राय विटङ्कनयनाय च ।

विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥

चिदम्बराय वित्ताय विश्रुताय वियोनये ।

विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥ ३२ ॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।

तटित्प्रभाय तार्याय तरुणाय तरस्विने ॥ ३३ ॥

तपनाय तरक्षाय तापत्रयहराय च ।

ताराकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३४ ॥

तक्षकाय तनुत्राय तटिने तरलाय च ।

शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३५ ॥

शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये ।

शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३६ ॥

नमः सहस्त्रशिरसे सहस्त्रवदनाय च ।

सहस्त्राक्षाय देवाय दिशश्श्रोत्राय ते नमः ॥ ३७ ॥

नमः सहस्त्रजिह्वाय महाजिह्वाय ते नमः ।

सहस्त्रनामधेयाय सहस्त्राक्षिधराय च ॥ ३८ ॥

सहस्त्रबाहवे तुभ्यं सहस्त्रचरणाय च ।

सहस्त्रार्कप्रकाशाय सहस्त्रायुधधारिणे ॥ ३९ ॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।

सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४० ॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।

प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४१ ॥

कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।

अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४२ ॥

शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।

रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४३ ॥

भूतपालाय भूताय भूतवासाय भूतिने ।

भूतवेतालघाताय भूताधिपतये नमः ॥ ४४ ॥

भूतग्रहविनाशाय भूतसंयमिने नमः ।

महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४५ ॥

सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।

सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥ ४६ ॥

सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।

सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४७ ॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।

सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४८ ॥

सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।

पिङ्गक्षायैकश्रृङ्गाय द्विश्रृङ्गाय मरीचये ॥ ४९ ॥

बहुश्रृङ्गाय लिङ्गाय महाश्रृङ्गाय ते नमः ।

माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५० ॥

महादेवाय देवाय मातुलुङ्गधराय च ।

महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५१ ॥

अनन्तानन्तरूपाय मायिने जलशायिने ।

महोदराय मन्दाय मददाय मदाय च ॥ ५२ ॥

मधुकैटभहन्त्रे च माधवाय मुरारये ।

महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥ ५३ ॥

चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।

मायातीताय मायाय महावीराय ते नमः ॥ ५४ ॥

महातेजाय बीजाय तेजोधाम्ने च बीजिने ।

तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥ ५५ ॥

महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।

शिपिविष्टाय ह्रष्टाय पुष्टाय परमेष्ठिने ॥ ५६ ॥

विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।

नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५७ ॥

अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।

वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५८ ॥

कण्ठीरवाय लुण्ठाय निःशठाय हठाय च ।

सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुःसामगाय च ॥ ५९ ॥

ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।

त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६० ॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।

नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६१ ॥

अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।

अमृताय अनन्ताय अमितायामितौजसे ॥ ६२ ॥

अपमृत्युविनाशाय अपस्मारविघातिने ।

अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६३ ॥

नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।

सद्योजाताय सङ्गाय वैद्युताय नमो नमः ॥ ६४ ॥

अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।

वागीश्वराय गोपाय गोहिताय गवाम्पते ॥ ६५ ॥

गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।

पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६६ ॥

पद्माभाय सुनाभाय पद्मनाभाय मानिने ।

पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६७ ॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।

नमो ह्रत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६८ ॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।

ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ६९ ॥

ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।

सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७० ॥

परब्रह्मस्वरूपाय परब्रह्मात्मने नमः ।

नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥ ७१ ॥

अथर्वशिरसे नित्यशनिप्रमिताय च ।

नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७२ ॥

लावण्याय लवित्राय नमस्ते भासकाय च ।

लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७३ ॥

लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।

वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७४ ॥

पश्यामि त्वां महसिंहं हारिणं वनमालिनम् ।

किरीटिनं कुण्डलिनं सर्वाङ्ग सर्वतोमुखम् ॥ ७५ ॥

सर्वतः पाणिपादोरः सर्वतोऽक्षिशिरोमुखम् ।

सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७६ ॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।

बहुयोजनहस्तांघ्रिं बहुयोजननासिकम् ॥ ७७ ॥

महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।

महानादं महारौद्रं महाकायं महाबलम् ॥ ७८ ॥

आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।

आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥ ७९ ॥

नमोऽस्तु नारायणनारसिंह

नमोऽस्तु नारायणवीरसिंह ।

नमोऽस्तु नारायणक्रूरसिंह

नमोऽस्तु नारायणदिव्यसिंह ॥ ८० ॥

नमोऽस्तु नारायणव्याघ्रसिंह

नमोऽस्तु नारायणपुच्छसिंह ।

नमोऽस्तु नारायणपूर्णसिंह

नमोऽस्तु नारायणरौद्रसिंह ॥ ८१ ॥

नमो नमो भीषणभद्रसिंह

नमो नमो विह्वलनेत्रसिंह ।

नमो नमो बृंहितभूतसिंह

नमो नमो निर्मलचित्रसिंह ॥ ८२ ॥

नमो नमो निर्जितकालीसिंह

नमो नमः कल्पितकल्पसिंह ।

नमो नमः कामदकामसिंह

नमो नमस्ते भुवनैकसिंह ॥ ८३ ॥

द्यावापृथिव्योरिदमन्तरं हि

व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं

लोकत्रयं प्रव्यथितं महात्मन्॥ ८४ ॥

अमी हि त्वां सुरसङ्घा विशन्ति

केचिद्भीताः प्राञ्जलयो गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्गाः

स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८५ ॥

रुद्रादित्या वसवो ये च साध्या

विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसङ्घा

वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ८६ ॥

लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः ।

तेजोभिरापूर्य जगत् समग्रं

भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८७ ॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च ।

पृथिवी अन्तरिक्षं त्वं पर्वतारण्यमेव च ॥ ८८ ॥

कलाकाष्ठाविलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।

अहोरात्रं त्रिसन्ध्यं च पक्षमासर्तुवत्सराः ॥ ८९ ॥

युगादियुगभेदस्त्वं संयुगे युगसन्धयः ।

नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९० ॥

करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।

सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९१ ॥

प्राणस्त्वं प्राणिनां प्रत्यगामा त्वं सर्वदेहिनाम् ।

सुज्योतिस्त्वं परंज्योतिरात्मज्योतिः सनातनः ॥ ९२ ॥

ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः ।

स्वाहाकारः स्वधाकारो वषट्‍कारः कृपाकरः ॥ ९३ ॥

हन्तकारो निराकारो वेगाकारश्च शङ्करः ।

अकारादिहकारान्त ॐकारो लोककारकः ॥ ९४ ॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।

चतुर्मूर्तिश्चतुर्वेदमयोत्तमः ॥ ९५ ॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।

लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९६ ॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।

लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९७ ॥

अनादिस्त्वमनन्तस्त्वमभूतो भूतविग्रहः ।

स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९८ ॥

त्वं गतिस्त्वं मतिर्मह्मं पिता माता गुरुः सखा ।

सुहृदश्चात्मरुपस्त्वं त्वां विना नास्ति मे गतिः ॥ ९९ ॥

नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।

बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १०० ॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।

समरूपाय योगाय योगपीठस्थिताय च ॥ १०१ ॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।

ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०२ ॥

धराधराय धर्माय धारणाभिरताय च ।

नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०३ ॥

दामोदराय दान्ताय दानवान्तकराय च ।

नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०४ ॥

सीरध्वजाय शीताय वातायाप्रमिताय च ।

सारध्वजाय शीताय वातायाप्रमिताय च ॥ १०५ ॥

असिधर्मरायैव षट्‍कर्मनिरताय च ।

विकर्माय सुकर्माय परकर्मविधायिने ॥ १०६ ॥

सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।

करिचर्मवसानाय करालवदनाय च ॥ १०७ ॥

कवये पद्मगर्भाय भूतगर्भघृणानिधे ।

ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०८ ॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।

नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०९ ॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।

हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ ११० ॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।

नमो हिरण्यश्रृङ्गय निःश्रृङ्गाय च श्रृङ्गिणे ॥ १११ ॥

भैरवाय सुकेशाय भीषणायान्त्रमालिने ।

चण्डाय रुण्डमालाय नमो द्ण्डधराय च ॥ ११२ ॥

अखण्डतत्त्वरूपाय कमण्डलुधराय च ।

नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११३ ॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।

नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११४ ॥

नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।

मूलासिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११५ ॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।

नमो जलस्थासिंहाय अन्तरिक्षस्थिताय च ॥ ११६ ॥

कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।

अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११७ ॥

नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।

अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११८ ॥

नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।

सप्ताब्धिमेखलायैव सत्यासत्यस्वरूपिणे ॥ ११९ ॥

सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।

सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२० ॥

सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।

स्वच्छाय स्वच्छरूपाय स्वच्छन्दोय च ते नमः ॥ १२१ ॥

श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये ।

शुचिश्रवाय शूराय सुप्रभाय सुधान्विने ॥ १२२ ॥

शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।

सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नम: ॥ १२३ ॥

सुप्रभाय स्वभावाय भवाय विभवाय च ।

सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२४ ॥

सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।

सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२५ ॥

नमः खट्‍वाङ्गहस्ताय खेटमुद्गरपाणये ।

खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२६ ॥

नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।

नदीवासाय नग्नाय नानारूपधराय च ॥ १२७ ॥

नागेश्वराय नागाय नमिताय नराय च ।

नागान्तकरथायैव नरनारायणाय च ॥ १२८ ॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।

नमो यज्ञवराहाय नरसिंहाय ते नमः ॥ १२९ ॥

विक्रमाक्रान्तलोकाय वामनाय महौजसे ।

नमो भार्गवरामाय रावणान्तकराय च ॥ १३० ॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।

बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३१ ॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।

क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३२ ॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।

स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३३ ॥

शालग्रामनिवासाय क्षीराब्धिशयनाय च ।

श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३४ ॥

योगिहृत्पद्मवासाय महाहासाय ते नमः ।

गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३५ ॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।

पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३६ ॥

रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।

धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३७ ॥

दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।

दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३८ ॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।

दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १३९ ॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारसे नमः ।

रसज्ञाय रसेशाय अरक्तरसनाय च ॥ १४० ॥

पथ्याय परितोषाय रथ्याय रसिकाय च ।

ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतस ॥ १४१ ॥

ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।

परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४२ ॥

गदापद्मधरायैव पञ्चबाणधराय च ।

कामेश्वरायैव कामाय कामपालाय कामिने ॥ १४३ ॥

नमः कामविहाराय कामरूपधराय च ।

सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४४ ॥

नमः कामविहाराय कामरूपधराय च ।

सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४५ ॥

कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।

भीष्माय भीप्रदायैव भीमविक्रमणाय च ॥ १४६ ॥

मृगग्रीवाय जीवाय जितायाजितकारिणे ।

जटिने जामदग्न्याय नमस्ते जातवेदसे ॥ १४७ ॥

जपाकुसुमवर्णाय जप्याय जपिताय च ।

जरायुजायाण्डजाय स्वदेजायोद्भिजाय च ॥ १४८ ॥

जनार्दनाय रामाय जाह्नवीजनकाय च ।

जराजन्मादिदूराय प्रद्युम्राय प्रमोदिने ॥ १४९ ॥

जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।

चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५० ॥

इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च ।

अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५१ ॥

ईशानाय च ईड्याय ईशिताय इनाय च ।

व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५२ ॥

व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।

नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५३ ॥

सुकुमाराय रामाय शुभाचाराय वै नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५४ ॥

ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।

एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५५ ॥

चतुर्विंशकात्मने नित्यं सप्तविंशतिमूर्तये ।

षडविंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५६ ॥

धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।

भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५७ ॥

प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च ।

स्निग्धांय च विदग्धाय मुग्धाय मुनये नमः ॥ १५८ ॥

प्रियंवदाय श्रव्याय स्त्रुक्स्त्रुवाय श्रिताय च ।

गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १५९ ॥

श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।

उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६० ॥

उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।

बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६१ ॥

दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ।

वृषध्वजाय वृष्णाय वृषाय वृषभाय च ॥ १६२ ॥

उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ।

नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६३ ॥

नमस्ते पुण्डरीकक्ष नमस्ते दुरितक्षय ।

नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६४ ॥

नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।

यज्ञनेत्र नमस्तेऽस्तु कलध्वज जयध्वज ॥ १६५ ॥

अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।

महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६६ ॥

धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।

पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६७ ॥

नमो नमस्ते जयसिंहरुप नमो नमस्ते नरसिंहरूप ।

नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६८ ॥

उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।

देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजस ॥ १६९ ॥

अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।

दृष्ट्वा तु शङ्किताः सर्वा देवतास्त्वामुपागताः ॥ १७० ॥

एतान् पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।

दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७१ ॥

सर्वान् ऋषिगणान् सप्तमातृर्गौरीं सरस्वतीम् ।

लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगणान्यपि ॥ १७२ ॥

प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।

प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७३ ॥

इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।

प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७४ ॥

मार्कण्डेय उवाच

दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।

स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७५ ॥

अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान् सुरोत्तमान् ।

संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७६ ॥

श्रीनृसिंह उवाच

भो भो देववराः सर्वे पितामहपुरोगमाः ।

श्रृणुध्वं मम वाक्यं च भवन्तु विगतज्वराः ॥ १७७ ॥

यद्धितं भवतां नूनं तत्करिष्यामि साम्प्रतम् ।

॥ फलश्रुतिः ॥

एवं नामसहस्त्रं मे त्रिसन्ध्यं यः पठेच्छुचिः ॥ १७८ ॥

श्रृणोति वा श्रावयति पूजान्ते भक्तिसंयुतः ।

सर्वान् कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७९ ॥

यो नामभिर्नृसिंहाद्यैरर्चयेत् क्रमशो मम ।

सर्वतीर्थेषु यप्तुण्यं सर्वतीर्थेषु यत्फलम् ॥ १८० ॥

सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।

जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८१ ॥

सर्वपापविनिर्मुक्तस्तद्विष्णोः परमं पदम् ।

मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८२ ॥

भूतवेतालकूष्माण्डपिशाचब्रह्मराक्षसाः ।

शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८३ ॥

दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।

ये च स्न्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिका ॥ १८४ ॥

निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।

कुक्षिरोगं च ह्रद्रोगं शूलापस्मारमेव च ॥ १८५ ॥

एकाहिकं द्व‍याहिकं च चातुर्थिकमथ ज्वरम् ।

आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८६ ॥

शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात् सुराः ।

राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८७ ॥

जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।

विषा अप्यमृता यान्ति नृसिंहस्मरणात् सुराः ॥ १८८ ॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।

विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८९ ॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।

अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९० ॥

सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः ।

एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९१ ॥

जलसंतरणे चैव पर्वतारण्यमेव च ।

वने विचरन् मर्त्यो दुर्गमे विषमे पथि ॥ १९२ ॥

कलिप्रवेशने चापि नारसिंहं न विस्मरेत् ।

ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९३ ॥

मुच्यते सर्वपापेभ्यः कृतघ्नः स्त्रीविघातकः ।

वेदानां दूषकश्चापि मातापितृविनिन्दकः ॥ १९४ ॥

असत्यस्तु तथा यज्ञनिन्दको लोकनिन्दकः ।

स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बिषैः ॥ १९५ ॥

बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।

यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९६ ॥

गच्छन तिष्ठन् स्वपन् भुज्जन् जाग्रन्नापि हसन्नपि ।

नृसिंहेति नृसिंहेत नृसिंहेति सदा स्मरन् ॥ १९७ ॥

पुमान् न लिप्यते पापैर्भुक्तिं मुक्तिं च वन्दति ।

नारी सुभगतामेति सौभाग्यं च स्वरुपताम् ॥ १९८ ॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।

न सपत्नी च जन्मान्ते सम्यग् ज्ञानी भवेद् द्विजः ॥ १९८ ॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।

तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २०० ॥

मार्कण्डेय उवाच

इत्युक्त्वा देवदेवेशो लक्ष्मीमलिङ्ग्य लीलया ।

प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०१ ॥

श्रीशैलस्य प्रभासे तु लोकानां च हिताय वै ।

स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत् तदा ॥ २०२ ॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।

दैवतैः सह सुप्रीतो ह्मात्मलोलं ययौ स्वयम् ॥ २०३ ॥

हिरण्यकशिपोर्भीत्या प्रललाप शचीपतिः ।

स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥ २०४ ॥

नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।

दिक्पालश्च सुसम्प्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०५ ॥

धर्मे मति: समस्तानां प्रजानामभवत् तदा ।

एवं नामसहस्त्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०६ ॥

पुत्रानध्यापयामास सनकादीन् महामतिः ।

ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०७ ॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।

गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०८ ॥

यस्य स्तोत्रस्य पाठद्धि विशुद्धमनसोऽभवन् ।

सनत्कुमारः सम्प्राप्तो भारद्वाजो महामतिः ॥ २०९ ॥

तस्मादाङ्गिरसः प्राप्तस्तस्मात् प्राप्तो महाक्रतुः ।

जैगीषव्याय स प्राह सोऽब्रवीच्च्यवनाय च ॥ २१० ॥

तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः ।

क्रतुत्र्जयाय स प्राह जतुकर्ण्याय संयमी ॥ २११ ॥

विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ।

क्रमात् स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥ २१२ ॥

सिंहतेजाश्च तस्माच्च श्रीप्रियाय ददौ च सः ।

उपादिष्टोऽस्मि तेनाहमिदं नामसहस्त्रकम् ॥ २१३ ॥

तत्प्रसादामृत्युर्मे यस्मात् कस्माद्भयं न हि ।

मया च कथितं नारसिंहस्तोत्रमिमं तव ॥ २१४ ॥

त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ।

सर्वभूताश्रयं देवं नृसिंहं भक्तबत्सलम् ॥ २१५ ॥

पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ।

प्राप्स्यसे महतीं सिद्धिं सर्वांन् कामान् वरोत्तमान् ॥ २१६ ॥

अयमेव परो धर्मस्त्विदमेव परंतपः ।

इदमेव परं ज्ञानमिदमेव महद्‍व्रतम् ॥ २१७ ॥

अवमेव सदाचारस्त्वयमेव सदा मखः ।

इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥ २१८ ॥

नृसिंहमन्त्रादन्यत्र वैदिकं तु न विद्यते ।

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ २१९ ॥

कथितं ते नृसिंहस्य चरितं पापनाशनम् ।

सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥ २२० ॥

॥ इति श्रीनृसिंहपुराणे श्रीलक्ष्मीनृसिंहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP